पृष्ठम्:शब्दापशब्दविवेकः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ शब्दापशब्दविवेके


९८. आमन्त्रयस्व सहचरीम् । उपस्थिता रजनी। ९९. धात्री कराभ्यां करभोपमोरुः । १००. कथं कन्यामिव श्रीमपि कुत्सयन्तः । १०१. सोदयौं गलदश्रुपूर्णनयने गाढं समश्लिष्यताम् । (क्रिस्तु० २८॥ ३८)। १०२. पट्वीं कृष्णविलोचनाब्जमधुपां राधे दृशं तां श्रये (करुणा० २९)। ९८. सहचरीमिति निर्दुष्टम् । समाधिरसकृत्पूर्वत्रोक्तः । ९९. करभोपमोरुः । अत्र ऊरूत्तरपदादौपम्ये इति सूत्रेण ऊङ् न भवति । उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् इति सूत्रार्थः । अत्र यद्यपि करभ इत्युपमानं तथापि पूर्वपदं न भवति । ऊरूत्तरपदं प्रति करभोपम इत्यस्य पूर्वपदत्वात् । १००. कृदिकारादक्तिन इति ङीषोऽप्रसङ्गः । कृत्प्रत्ययस्य य इकार इति व्याख्यानात् । धात्विकार एवात्र दीर्धीभूतः । कृदन्तं यदि- कारान्तमिति पक्षे तु यद्यपि ङीष्प्राप्तिरस्ति, तथापि कारग्रहण- सामर्थ्येन केवलस्येकारस्य ग्रहणादिकारान्तपक्षो दुर्बल इत्याहुः । मैत्रेयरक्षितस्तु ङीषि श्रीमिच्छति । १०१. समानोदरे शयित इति यति विवक्षित एव विभाषोदर इत्यनेन वैकल्पिके समानस्य सभावे समानोदर्य: सोदर्य इति रूपे । स्त्रियां सोदर्याट्टापि सोदर्येति स्याद् द्विवचने च सोदर्ये इति । सह समान- मुदरमस्येति सहोदरः सोदर इति वा। ततः स्त्रियां सह शब्दे पूर्वपदे सह-नञ्-विद्यमानपूर्वपदाच्चेति ङीषो निषेधे टापि सहो- दरा सोदरेति रूपे। एवं सोदरे इति प्रथमाद्विवचने रूपम् । तेन सोदर्याविति स्त्रियां दुः समाधानम् । १०२. कृष्ण विलोचनाब्जमधुपाम् इत्यत्र मधुपशब्दाद् भ्रमरवचनाट् टाब्विहितः स दोषः । नायं क्रियाशब्दः, जातिवचन एवात्र विवक्षित: । दृग्घि भ्रमरीत्वेन रूप्यते। जातिवचनत्वेऽपि नातो ङीषुत्पद्यते । स्त्रीत्वविवक्षाविरहात् । पुंस्येव मधुपशब्दं व्यव- हरन्ति कुशला व्यवहारः, यथा मत्स्यामपि मीन इति पंसि ।