पृष्ठम्:शब्दापशब्दविवेकः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्ययाधिकारः ४१


९१. आपो नारा इति प्रोक्ता आपो वै नरसूनवः (मनु० १।१०) । ९२. अर्जुनो विदधे मृत्युं प्राकृतां दुद्धिमास्थित: (रा० १।७५।२४) । ९३. अयादवीं क्षमां करिष्ये पौरुषं मम पश्यत (भा० पु० १०।७६।३) । ९४. काव्यशैलिश्चात्र सुगमा ललिता चेति स्पष्टम्। ९५. यस्या गर्भाच्च जाता जनकद्रुपदजाऽग्रेसरा भर्तृ देव्यः । ९६. कथं प्रमाणायां स्मृताविति शाबरभाष्ये । ९७. शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम्। जग्राह......... (हरि० २।११९।६०) । ९१. नराख्यस्य परमात्मन: सूनवोऽपत्यमिति नाराः । तस्यापत्यमि- त्यण् । अणि कृते डीप् प्रसक्तः, स नेह भवति । स्मृतिषु च्छान्द- सलक्षणैरपि व्यवहारदर्शनात् । छन्दसि च सर्वे विधयो विकल्प्यन्त इति पाक्षिको ङीप् । तस्याभावपक्षे सामान्यलक्षणष्टाप् । ९२. प्रकृतेरागता प्राकृतीति स्यात् । तत प्रागत इत्यणि ङीपि रूपम्। ९३. अविद्यमाना यादवा यस्यां साऽयादवा। अनुपसर्जनाद् इत्यधि- कारादुपसर्जनादण् णन्ताद् यादवशब्दान्ङीब्न । सामान्यलक्षण- ष्टाप् । ९४. शैलिरित्यपभ्रष्टम् । शीलादागता शैली। तत प्रागत इत्यण् ततो ङीप् । ९५. जाता इति बहुवचनम् । भर्तृ देव्य इत्यपशब्दः । भर्ता देवो यासां ता भर्तृ देवाः । देव इति पचादिषु टित्पठितः । तथाप्युपसर्जनत्वा- ट्टित्वलक्षणो ङीब्न भवति । ९६. अत्र भट्टाः-प्रमाणमयते याति मूलभूतां श्रुतिं यतः । क्विबन्ताद- यतेस्तस्मात्प्रमाणा स्मृतिरुच्यत इत्याहुः । तत्रेदं दूषणम्-अयते: क्विपि लोपो व्योर्वलीति यलोपे ह्रस्वस्य पिति कृति तुग् इति तुकि सति टाप् दुर्लभः । आगमशास्त्रस्यानित्यत्वात्तुङ् नेति कथं चित् समाधेयम् । अन्ये तु प्रमाणं वेदस्तद्वदाचरतीत्याचारक्वि- बन्तात्प्रमाणशब्दात्पचाद्यचि टाबित्याहुः । ९७. आनकः शीङ् भिय इत्यौणादिकसूत्रेण बिभेतेरानक: प्रत्ययः । प्रत्ययस्थात् इत्यापि कात्पूर्वस्येकारादेशः प्राप्तः क्षिपकादीनां चेति वार्तिकेन निषिध्यते । वार्तिकोक्ता गणा आकृतिगरणा इति सिद्धान्तात् भयानकादीनां ग्रहणम् ।