पृष्ठम्:शब्दापशब्दविवेकः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० शब्दापशब्दविवेके


८५. कौसल्ययाऽसावि सुखेन रामः प्राक् केकयीतो भरतस्ततो भूत् (भट्टि० १।१४)। ८६. फलमुखी कारणमुखी चानवस्था । ८७. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी । ८८. त्वां विना न क्षणमपि जीवेयम् । न हि सलिलमति जीवति मीना। ८९. ततः तनयस्य स्वस्त्ययनाय सर्वदेवताकीर्तनपुरःसरीमाशिषमाच- चक्षे (चम्पू रा० पृ० ११०) १० गुरुणानुज्ञातः स्नात्वाऽसमानार्षेयामवरवयसीं सदृशीं भार्यां विन्देत (वासिष्ठ ध. सू. ८।१)। ८५. पुंयोग इति दम्पतिभाव एवेति नाग्रहः । योगः सम्बन्धः । स चेह जन्यजनकभावलक्षणोपि गृह्यत इति तत्त्वबोधिनीकारः । तेन केकयशब्दात्पुंयोगे ङीष् सिद्धः । वयं तु मन्यामहे योगशब्दो विवाहलक्षणे सम्बन्धे रूढ इति योगाभावात्केकयीत्यत्र ङीष् दुर्लभः । आत्मा वै जायते पुस्त्र इत्यभेदोपचारात्तु केकयः पिता केकय: पुत्त्रः । गोत्रं च चरणैः सहेति वचनादपत्यार्थो जातिवचन इति जातिलक्षणे ङीषि केकयीति साधु । ८६. अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थम् इति स्वाङ्गलक्षणान्मुखमिति प्राणिस्थत्वाभावात्स्वाङ्गं न । मुखमिह द्वारमाह । मुखसादृश्या- न्मुखमुच्यते । तेन ङीषोऽप्रसङ्गात्फलमुखीत्यादि प्रामादिकमेव । ८७. गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरिति वचनानुरोधात्क्रीतशब्देन समासे क्रीतात् करणपूर्वादिति ङीष् स्यात् । गतिकारकेति वचनं प्रायिकमिति सुबन्तेन क्रीताशब्देन समासे त्वदन्तत्वाभावान्डीषोऽप्रसङ्गः । ८८. मीनेति टाबन्ता प्रकृतिर्नास्ति । मीनो मत्स्यः । स्त्रीत्वविवक्षायां तु मत्सीति प्रयोज्यम्। ८९. समस्तदेवताकीर्तनपुरःसरीमित्यसाधु । अनुपसर्जनादित्यधिका- राद् बहुव्रीहौ समासे पुरःसरशब्दस्योपसर्जनत्वाट्टित्वलक्षणो ङीब्न प्राप्नोति। ९०. अवरवयसीत्यपशब्दः । अवरं वयो यस्या: साऽवरवयाः । स्त्री- प्रत्ययमात्रस्याप्राप्तेः । ताम् अवरवयसम् ।