पृष्ठम्:शब्दापशब्दविवेकः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्ययाधिकारः ३५


४३. को नाम सहेत शेमुषीमुषीमरुन्तुदामीदृशीं न्यक्क्रियाम्१ । ४४. इष्टानिष्टप्राप्तिपरिहारेच्छा खलु स्वाभाविकैव । ४६. को नाम हृदयधाम्न्य श्रियै न स्पृहयति । निःश्रीकस्य हि निरा- लोको लोकः। ४७. प्राचीनासु प्रथासु प्रीतिमानंस्त्वं नूतनीषु कमपि गुणं नेक्षसे । तदयुक्तम् । ४८. फलाभिलाषा हि प्रायेण प्रयोजयति प्रवृत्तिं लौकिकीं वैदिकीं च । ४९. देवतार्चनपरा हिन्दवो देवतायतनानां परिक्रमां कुर्वन्ति । ५०. कतिपयाः कालिदासीयाः सूक्तयः संगृह्यन्ते भूयसे रसास्वादाय । ४३. शेमुषीमुषीमित्यत्र स्त्रीप्रत्ययो दुर्लभः । शेमुषीं मुष्णातीति शेमुषीमुट् । क्विप् चेति क्विप् प्रत्ययः । द्वितीयायां शेमुषीमुषम् । ४४. अशरणानां शरणमित्यर्थेऽशरणशरणमिति स्यात् । शरण- शब्दस्याजहल्लिङ्गत्वात् । शरणमिति त्रातर्यर्थे नित्यं नपुंसकम् । ४५. स्वभावादागत इत्यर्थे ठकि स्वाभाविकमिति भवति । तेन स्त्रियां ङीपि स्वाभाविकीत्येव साध्वी शब्दाकृतिः । ४६. हृदयं धाम यस्या इति बहुव्रीहौ अन उपधालोपिनोऽन्यतरस्या- मिति पक्षे ङीपि साधु । हृदयस्य धामेति षष्ठी-समासे तु हृदयधाम्ने इत्येव साधु । ४७. नवस्य नूत्नप्तनप्खाश्च प्रत्यया इति वार्तिकेन तनप्प्रत्ययान्तो नूतनशब्दः । तेन स्त्रियां टापि नूतनास्विति भवितव्यम् । ४८. अभिलाषशब्दो घञन्तः । घञबन्त इति लिङ्गानुशासनेन पुंसि नियतः । तेन फलाभिलाष इत्येव न्यायम् । ४६. परिक्रमशब्दो घञन्तः । तेन पुंसि नियतः । अतः परिक्रममिति साधु। ५०. कतिपयशब्दो ह्ययचि प्रत्यये पुगागमे च सिध्यतीत्याहुः । अयचि स्वतन्त्रे प्रत्यये स्त्रियां ङीब्दुर्लभ इति टापि कतिपयेति साधु आधुनिका अभिधानकृतस्तु स्त्रियां कतिपयीत्याहुः । तत्र प्रमाणं मृग्यम् ।

१. अवमाननाम्, तिरस्कारम् ।