पृष्ठम्:शब्दापशब्दविवेकः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ शब्दापशब्दविवेके


३३. यत्र दैवी सम्पदा, विलयमेति तत्र विपदा उपनमन्ति । ३४. नैजां क्षमतां तावत्प्रसाधय ततो यद्वाञ्छसि तत्ते भविष्यति । ३५. अथार्थगुर्वी प्रसन्नां मधुरां वाचमवोचदच्युतः । ३६. इयं व्याकरणपद्धती सुदूरं प्रकृष्यते पद्धत्यन्तरेभ्यः । ३७. त्वां कामिनो मदनदूतिमुदाहरन्ति (कुमार०) । ३८. इमाः समुत्सादकराः प्रथाः सर्वात्मना निरोद्धव्याः । ३६. सिन्धुदेशे महेजोदाड़ोरित्यत्र चिरन्तना मृन्मया काश्चन मुद्रा अप्युत्खानकैर्लब्धाः। ४०. परं हि प्रावीण्यमस्याहतस्य१ प्राकृतायां वाचि । ४१. केषां वा नावतंसायते श्रवणयुगलीं प्रति कुन्दकुसुमावदाता कीर्ति- रेषाम् । ४२. गभीरोऽयमर्थो न सहसाऽवसेयः, विवेकिनामपि सन्देहदोलास्पदां करोति मनीषाम् । ३३. सम्पदादिभ्यः क्विप्, इति क्तिन्नपीष्यते इति च वार्तिकद्वयेन सम्पद् विपद्, सम्पत्तिः, विपत्तिः इति साधुरूपनिष्पत्तिः । अयं क्विप् स्त्र्यधिकारोक्त इति भागुरिमतेनाप्यापोऽनवसरः । ३४. नैजशब्दोऽणन्तः । स्वार्थेऽण् । तेन नैजीमित्येव साधु । ३५. गुणवचनाद् गुरुशब्दाद् वोतो गुणवचनादिति ङीषि पश्चादर्थेन सह समासः। ३६. बह्वादिभ्यश्चेति विकल्पेन ङीषि पद्धतीति साधु । ३७. मदनदूतिमित्ययं प्रमादः । दूतशब्दाद् गौरादित्वान्ङीषि दूतीत्येव साधु । दूङ् परितापे इत्यस्मात् क्तिचि दूतिरिति केचित् । ३८. टप्रत्यये समुत्सादकर्य इत्येव साधु टिल्लक्षणे ङीपि । ३६. चिरन्तन्यः, मृन्मय्य इत्येव साधु । पूर्वत्र ट्युल्प्रत्ययः, अपरत्र च मयट् । टित्वान्ङीप् । ४०. प्रकृतेरागता प्राकृती इति तु न्याय्यमणि तद्धिते स्त्रियां च ङीपि । ४१. श्रवणयुगलीत्यपशब्दः । युगलशब्दस्य गौरादिगणेऽपाठात् । श्रव- णयुगलमित्येव तु शब्दः । ४२. सन्देहदोलाऽऽस्पदं यस्यास्तामिति बहुव्रीहिः । तस्य च विशेष्य- निघ्ने लिङ्गवचने इति स्त्रीलिङ्गता। १. आर्हतो जैनः ।