पृष्ठम्:शब्दापशब्दविवेकः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्पयाधिकार: ३३


२४. विंशतिहायनीयं शालाऽद्यापि सद्यो निमितेव भाति । २५. इयं जरती, इयं च यूनी। तथाऽपि पूर्वा वपुष्मती सर्वदोद्युक्ता च । अपरा कृशा तुन्दपरिमृजा च ।१ २६. परस्य युवती रम्यां सस्पृहं नेक्षते कः । २७. पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी। २८. आश्चर्यम् । नेयमुक्तिरस्माकं श्रुतिगोचरी पुराऽभूत् । तेनैतां प्रत्येतुं न पारयामः । २९. सुन्दरयाऽनया शैल्या शिक्षिताश्छात्राः संस्कारं कमपि लप्स्यन्ते नूनम् । ३०. सेयं सेव्यतां सुधीमिः सुरसरिदिव पावना देववाणी। ३१. सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति । ३२. उषः ! चिरायुषी भूयाः, सुखं च जीव्याः । २४. विंशतिहायनेयमिति तु युक्तम् । हेतुरुक्तपूर्वः । २५. यूनीत्यपाणिनीयम् । 'यूनस्तिः' इति युवतिरित्येव भवति । २६. युवतीमित्यपशब्दः । यूनस्तिरिति स्त्रीप्रत्ययस्तद्धितः, तेन स्त्र्यर्थ- स्योक्तत्वादपरेण स्त्रीप्रत्ययेन नार्थः। विधायकं च नास्ति । बाढं यौतेः शतरि स्त्रियां ङीपि रूपं लभ्यतेऽर्थस्तु द्वितीयत्रयोलक्षणो नोपलभ्यते । अर्थनित्यः परीक्षेतेति नैरुक्तसमयो वैयाकरणस्यापि मान्यः । २७. हरतेरनुद्यमनेऽच् इत्यचि स्त्रियां टापि धनहरेति भवितव्यम् । २८. श्रुतिगोचरीत्यशुद्धम् । श्रुतेर्गोचर इति श्रुतिगोचर इति षष्ठी- समासः । गोचरशब्दश्च गोचरसंचरेति सूत्रेण घप्रत्ययान्तः । घाजन्त इति लिङ्गानुशासनेन च घप्रत्ययान्तः पुंसि नियतः । २९. षिदगौरादिभ्यश्चेति ङीषि सुन्दर्या इति (तृतीयान्तं) साधु । ३०. पावनशब्दो ल्युडन्तः, तेन टित्त्वान्ङीपि पावनीति साधु । ३१. सरिते इति भागुरिमतेन प्रापि प्रत्यये समाधेयम् । ३२. चिरायुर्भूया इत्येव प्रयोगः । ङीप्डीष्ङीनामप्राप्तेः । अदन्तात्त- द्विधेः । १. अलसा।