पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३७३


२३२. येन नाप्राप्त इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थो नद्वयस्य प्रकृतार्थदार्ढ्य बोधकत्वात् (परिभाषेन्दु० अन्तरङ् गादप्यपवादो बलीयानिति परिभाषायाम् । २३३. नागरका इमे सूदाः पचन्तिरूपम् । २३४. पश्यामि तामित इतः पुरतश्च पश्चात् (मालती०) । २३५. निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः । विशदी करवाणि कौतुकात् (न्या० सि० मु०) २३६. यो गुरुभ्योऽसूयत्यसौ हतो हताशः । २३७. तद्यत् समान्यामृचि समानाभिव्याहारं भवति तज्जामि भवति (नि० १२।१६)। २३२. अवश्यप्राप्तावित्यत्रावश्यमो मकारस्य लोपो दुर्लभः । लुम्पेद- वश्यमः कृत्य इति कृत्ये प्रत्यये तद्विधानात् । ननु वश्यशब्दोऽ- प्यस्ति । बाढमस्ति । परं वशं गतो वश्यो भवति, यथा वश्यः सुतः, स चार्थ इह न घटत इति चिन्त्यः प्रयोगः शेखरकारस्य । २३३. नगरात्कुत्सनप्रावीण्ययोरित्यनेन प्रावीण्ये गम्यमाने नगरे भवाः प्रवीणा नागरका इत्यर्थे नगराद् वुञ् तद्धितः । २३४. पुरत इति समानकालीनम् पूर्वकालीनम् इत्यादिवत् प्रामादिक- मिति बहवः । केचित्तु दक्षिणोत्तराभ्यां तसुज्विविनैवेष्टसिद्धाव- कारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिध्यति । पुर अग्रगमन इत्यस्मात्क्विपि पुर् इति निष्पद्यते । वोरुपधाया दीर्घ इक इति दीर्घस्तु न भवति, भत्वात् । न चातसुचश्चित्त्वेऽकारो- च्चारणं पक्ष आद्युदात्तार्थमिति वाच्यम्, बहूनां प्रयोगानुरोधेना- न्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वात् इत्याहुः । २३५. निजशब्द आत्मीयमाह नात्मानमित्यात्मार्थे प्रयोगो दुष्यति तर्क- पञ्चाननस्य । अत्र विषये वाग्व्यवहारादर्शानुबन्धे बहूक्त- मिति नेह वितन्यते । २३६. योऽसूयति स इत्येवं वक्तव्यम् । यत्तदोर्नित्यः सम्बन्ध इत्युत्तर- वाक्ये तच्छब्देन भवितव्यम् । २३७. समानशब्दस्य स्त्रीत्वविवक्षायां लोके टापि समानेति भवति । वेदे तु समानीति ङीपि । तत्र केवलमामकभागधेयेत्यादि शास्त्रं विधायकम् ।