पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३६५


१७४. संस्कृतपत्रिकेयं महीशूरराज्येनोपजीव्यते । १७५. शक्तिमनतिक्रम्यात्मश्रेयसि यत्नं महान्तमातिष्ठेत । १७६. व्यतिक्रमस्य कृते तर्जितः सुतः स्वरूक्षैर्वचोभिः पितरं भृशमतौ- त्सीत् । १७७. न हि वस्तुस्थितिपरिवृत्तिमात्रेण सन्तुष्टिर्नो भवित्री । १७८ धनधान्यस्य च स्फीतिः सदा मे वर्ततां गृहे । १७९. हे रोहिणि ! त्वमसि शीतकरस्य भार्या, एनं निवारय पतिं सखि ! दुर्विनीतम् । १८०. तेनेदं काञ्चनमयं निर्मितं पुरमुत्तमम् । नपुंसकत्वे स्वमोर्लुकि रूपम् । इह चतुर्दिगिति द्वितीयान्तम् । विचरतेरकर्मत्वेपि देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामिति कर्मत्वम् । १७४. महिशूरराज्यमुपजीवतीति वक्तव्यम्, अन्यथा विपरीतमुक्तं भवति । १७५. आङः स्थः प्रतिज्ञान इति प्रतिज्ञान आत्मनेपदविधिः, इह त्वा- श्रयणमात्रमर्थः । तेनातिष्ठेदिति परस्मैपदमेव युक्तम् । १७६. स्वरूक्षैरित्यसमर्थसमासः, स्वस्य वचोभिरित्यनेनाभिसम्ब- न्धात् । किञ्च स्वशब्दोधिक इति त्याज्यः । अत्यागे च रूक्षै: स्ववचोभिरित्येवं वक्तव्यम् । १७७. भवित्रीति तृचि ङीपि रूपम् । इदं कृदन्तम् । किं नाम तिङन्त- मिहाध्याह्रियेत । 'अस्ति' इति भविष्यति' इति वा । यद्येवं भवि- त्रीत्यनुक्त्वाऽस्तीति भविष्यतीति वा किं नोच्येत लाघवात् । १७८. स्फीतिरित्यपशब्दः, स्फातिरित्येव शब्दः । निष्ठायामेव स्फायः स्फीभावो विधीयते । १७९. अन्वादेश एनादेशो विहितः । इह चान्वादेशो नास्ति । किंचि- त्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेश इति तल्लक्षणात् । १८०. नित्यं वृद्धशरादिभ्य इति मयटि काञ्चनमयमिति साधु । क्व- चिदुत्सर्गोऽप्यपवादविषयमभिनिविशत इति दर्शनात् काञ्चन- मित्यप्यणि साधु ।