पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६६ शब्दापशब्दविवेके


१८. उत्तिष्ठते वासुकिनापि दष्टः । १८२. गुरुभिः शिष्या आत्मनिर्भरतामनुशिष्याः । १८३ बह्वपानि तडागानि सारसाः समुपासते । १८४. ततः समा मासो दिवा रात्रिरिति कालभेदोध्यजायत । १८५. गरलभरयाऽनया नीत्या मिथो भेदिताः प्रजा नात्मश्रेयोऽविदुः । १८६. क्षीरौदनं गन्धयुतं विधाय स आदयत् किञ्चन तत् तनूजम् । १८७. अनादे: कालान्मनूष्यस्येयमिच्छाऽभूद्यत्स पक्षिगण इवाकाश उड्डीयेत । १८८. अद्यत्वे शङ्काक्रान्तं जगत् । सबलानि दुर्बलानि वा राष्ट्राणि स्वानि निरायतिकानि१ मन्यन्ते । १८१. उदो नूर्ध्वकर्मणि, उद ईहायामिति चेष्टायां यत्नेर्थे आत्मनेपदं न तूत्थाने । तेनोत्तिष्ठतीत्येव साधु । १८२. आत्मावलम्बतामनुशिष्या इति वक्तव्यम् । निर्भरो भरः । अति- शय इति यावत् । १८३. बह्व्य आपोऽत्रेति बह्वपानि । ऋक्पूरब्धू:पथामानक्ष इत्यकार: समासान्त: । १८४. दिवेत्यधिकरणवृत्ति । प्रातिपदिकार्थमात्र दिवस इति वक्तव्यम् । एकत्वेप्युत्तरत्रयमिति समेत्येकवचनं साधु । १८५. गरलस्य भरो यत्रेति व्यधिकरणबहुव्रीहिरास्थेयो भवति । साऽ- गतिकस्य गतिः । तेन गरलभूतयेति वाच्यम् । १८६. आदिखााद्योर्ने ति णिच्यणि कर्तुः कर्मत्वं न । तेन तनूजेनेति अनुक्ते कर्तरि तृतीयया वाच्यम् । १८७. इच्छाऽभूद्यदहं पक्षिगण इवाकाश उड्डीयेति । परेणोदीरितोर्थः परकीयरेव पदैरविकलं ज्ञाप्य इति संस्कृत सरणि: । वक्ता चात्मानं तच्छब्देन परोक्षवत्तिना न जातु ब्रूयात् । आत्मस्थामिच्छामा- चिख्यासन्नात्मानमस्मच्छब्देनाऽभिलपेत् । सर्वस्यात्मा संनिहितो यतः । १८८. स्वशब्द आत्मवचन एकत्वे प्रयुज्यत आत्मवदिति स्वं निरायतिकं मन्यन्त इति वक्तव्यम् । आत्मार्थे स्वं नपुंसकम् । इदं च वाग्व्य- वहारादर्शऽनुबन्ध इत्यत्र सप्रमाणमुपपादितम् ।