पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३६३


१५९. कौमार्यं यौवनं स्थाविर्यमिति तिस्रोऽवस्थाः शरीरस्य । १६०. शूद्रातापस्यफलस्वरूपे क्वचिद्रामायणेऽकालमृयुर्वक्तव्य आसीत्स च नोक्त इति शबरी शूद्रा नेति कश्चित् । १६१. अत्र देवमन्दिरे कारुकार्यमपि यवनशिल्पिशैलीमनुहरते । १६२. रात्रिन्दिवं तत्प्रतीक्षायामगमयं कालम् । १६३. चिरविश्लिष्टयोस्तयोरुपश्लेषे प्रावृतत्प्रेमाश्रुवर्षा विलोचना- भ्याम् । १६४. यदहं रावणस्य गात्रसंस्पर्शं बलाद् गता तत्रानीशाऽहं किम- करिष्यम् । १६५. गच्छत्सु कतिचिद्दिनेषु स गदान्निर्गतः किंचिद्बलमुपाचिनोत् । १५९. प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (५।१।१२९) इति भावे ऽत्रि कौमारमित्येव साधु । स्थविरशब्दो युवादिषु पठ्यते तेन हायनान्तयुवादिभ्योण् (५।१।१३०) इत्यणि स्थाविरमित्येव साघु। १६०. शूद्रातापस्यफलमिति क्वचिद्रामायणे इत्येवमुपन्यासो व्यवहार- मनुपतेत् । व्यवहारश्च नातिपात्यो वैयाकरणंमन्येनापि । १६१. अनुहरतीति वाच्यम् । कर्त्रभिप्राये क्रियाफले त्वात्मनेपद न दुष्यति । हरतेर्गतताच्छील्य इत्यनेन तु न प्राप्नोति । तत्र गत- मिति गतिर्गृह्यते । गतविधप्रकारास्तुल्यार्था इति तुल्यतां शील- यतीत्यर्थेऽनुहरत इति साध्विति मतमर्वाचीनं न बह्वादरणीयम् । १६२. कालमित्यधिकम् । रात्रिन्दिवमिति द्वन्द्वोऽधिकरणवृत्तिरपि व्यस्तरात्रिन्दिवस्य ते इत्यादाविवान्यत्रापि प्रातिपदिकार्थवृत्ति- र्भवति । १६३. प्रेमाश्रुवर्षमिति वाच्यम् । वर्षाशब्दः स्त्रियां बहुत्वे प्रावृषमाह, न वृष्टिम् । १६४. किं करिष्यामीति वक्तव्यम् । हेतुहेतुमद्भावविरहाल्लृङ् न। लुटप्रयोगविषयो वाग्व्यवहारादर्शे लकारचिन्तायां विस्तरेण विवेचित इति तत एव विशेषो वेद्यः । १६५. कतिषुचिद् दिनेष्विति वदतव्यम् । न हि चिदिति निपातः समास- घटकतां याति । नित्यं पृथक्पदतया व्यवहार्यं भवति ।