पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६० शब्दापशब्दविवेके


१३६. मनुष्यः खलु कियानपि बुद्धिप्रमाणको वैज्ञानिको वा स्यान्ना- स्यात्मज्ञानमुदेति यावन्न श्रोत्रियं ब्रह्मनिष्ठमुपास्ते । १३७. दिनाद्दिनं कर्गजमूल्यं वृद्धिं यातीति किं कुर्मः । १३८. चारुचरितस्यास्य दर्शनेन समुत्सुको लोकः । १३९. चकास्ति संस्था त्वत्सङ्गात्ते शोभा नास्ति संस्थया । १४०. विमानना सुभ्रु ! कुतः पितुर्गृहे (कु० ५ । ४३) । १४१. जनयति कुमुदभ्रान्तिं धूर्तबको बालमत्स्यानाम् । १४२. नाहमात्मनश्छायामपि व्यश्वसमित्यासन्नमरणोऽवरङ्गजीवः शब्दत: प्रतिपेदे । १४३. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् (कु० २ । ५५) । १४४. नाथसे किमु पति न भूभृताम् (कि० १३ । ५६) १३६. अपि चेन्मनुष्योऽतिमात्रं बुद्धिप्रमारणक इत्यादि वक्तव्यम् । १३७. दिने दिन इति वक्तव्यम् । दिनाद्दिनमित्यत्र दिनशब्दे पञ्चमी च द्वितीया चोभे विभक्ती अनुपपन्ने । १३८. प्रसितोत्सुकाभ्यां तृतीया चेति तृतीया साध्वी । १३९. संस्था त्वया चकास्ति, त्वं तु न चकास्सि संस्थयेत्येवं वक्तव्यम् । समासो बुद्धिलक्षणमिति यदुक्तं पूर्वसूरिभिस्तन्मनसि करणीयम्, यथा प्रक्रान्तं तथोपसंहरणीयम् । पादादौ 'ते' इत्यप्यपप्रयोगः । १४०. सुभ्रु इत्यत्र भ्रूशब्दस्योवङ् स्थानीयत्वाद् नेयङुवङ् स्थानावस्त्री इति नदीसंज्ञाप्रतिषेधाद् अम्बार्थनद्योर्ह्रस्व इति ह्रस्वत्वं न स्यादिति शङ्क्यते । अप्राणिजातेश्चारज्ज्वादीनाम् इत्यत्रा'लाबूः 'कर्कन्धूः' इत्यूकारान्तादप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एत- स्मादेव ज्ञापकात् क्वचिदूकारान्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्व- मित्याहुरिति मल्लिनाथः । दीक्षितादयस्तु प्रमाद । एवायमिति प्रतिपन्नाः । १४१. पोटायुवतिस्तोकेत्यादिना बकधूर्त इति तु युज्यते । १४२. विपूर्वः श्वसिरकर्मकः, तेनात्मनश्छायायामिति वक्तव्यम् । १४३. निपातेनाप्यभिहिते कमणि न कर्मविभक्तिरित्यसाम्प्रतमित्यनेन निपातेनाभिहितत्वाद् वृक्ष इत्यत्र प्रातिपदिकार्थमात्रे प्रथमा । १४४. आशिषि नाथ इति नियमाद् यात्रायां परस्मैपदमेव युक्तम् । नाधस इति वा पाठः कल्पनीयः ।