पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५८ शब्दापशब्दविवेके


१२०. ज्ञानलवदुर्विदग्धाः१ शिष्या ज्ञाननिधीन् गुरुनप्यनाद्रियन्त इति कलेर्विलसितम् । १२१. महान्नाम दोषः प्रसज्येत यदि पैतृकी मर्यादा व्युत्क्राम्येत । १२२. अयं द्वात्रिंशतां निबन्धानां सङ्ग्रहो हिततमश्छात्रेभ्य इति मतं नः । १२३. कठिनमिदं कार्यं यत्नान्तरमपेक्षते । १२४. अविलुप्तब्रह्मचर्यो दृढसर्वगात्रो वर्चस्वी स युवा त्रिंशद्वर्षायुषि दारानकुरुत । १२५. अत्र संस्कृतज्ञेतराणां प्रवेशो निषिद्धः । १२६. ब्रह्मवर्चस्विन इमे वर्णिनः प्रदीप्ताग्नय इव भासन्ते । १२०. भाषायां तिङन्तेन समासो नेति नाद्रियन्त इति वक्तव्यम्, न तु नञ्तत्पुरुषः समाश्रेयः । अपचसि जाल्मेत्यत्रापचसीति नञ्स- मासो न, पृथक्पदद्वयमेतत् । नलोपो नमस्तिङि क्षेप इति वा- र्तिकमप्राप्तं नलोपमेव विधत्ते । १२१. व्युत्क्रम्येतेति तु वाच्यम् । क्रमः परस्मैपदेष्विति परस्मैपद एव क्रमेरुपधाया दीर्घविधिर्न तुं कर्मण्यात्मनेपदे । १२२. द्वात्रिंशतो निबन्धानां संग्रह इति वक्तुमुचितम् । विंशतिप्रभृतयो नवनवत्यन्ताः संख्यावचनाः स्त्रियामेकत्वे प्रयुज्यन्ते संख्येये वर्तमानाः । १२३. कठिनमिति कठोरेण समानार्थकं सुषिरप्रतियोगि । क्रूरेप्युपच- यते । कृच्छसाध्ये तु नास्य प्रवृत्तिः क्वचित्साहित्ये दृष्टेति तत्रार्थ आधुनिकोऽस्य प्रयोगो दूष्यः । १२४. त्रिंशद्वर्षो वयसा, त्रिंशद्वर्ष इति वा वक्तव्यम् । त्रिंशतं वर्षाणि भूत इति विग्रहः । चित्तवति नित्यमिति ठञो लुक् । १२५. संस्कृतज्ञेतरेषामिति तु साधु । इतरशब्दो हि सर्वनाम सर्वादि- गणे पाठात् । न च तत्पुरुषे सर्वनामता प्रतिषिद्धा शास्त्रेण । १२६. ब्रह्महस्तिभ्यां वर्चस इत्यचि समासान्ते ब्रह्मवर्चसमिति भवति । तत इनौ ब्रह्मवर्चसिन इति रूपम् । सान्तत्वाभावाद्विनेरभावः ।१. विद्याकरणसम्प्राप्त्याऽवलिप्ताः ।