पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३५७


११३. हतव्या विध्नबाधा मङ्गल्येष्वारम्भेषु । ११४. परुद्भूता सम्मेलनस्य सुषमा नैषमे संभाव्यते । ११५. अमी गोस्वामिनो वल्लभाचार्यकुलालङ्करणा इति विदितं नः । ११६. श्रीविष्णुदिगम्बराणां गायनेन सम सभाकार्यमारब्धम् । ११७. ये ग्रन्थमिममुपयोक्ष्यन्ति ते शब्दार्थान् साधु वेदिष्यन्ति । ११८. स्वीकृतमनेन साहसिकं कर्म, तेनाऽस्य करुणा कुतः । ११९. तस्य तत्र स्थितस्य विंशति वा पञ्चविंशति वा वर्षाणि गतानि । ११३. विघ्न इति बाध इति च (बाधेत्यपि च) पर्यायौ । पर्यायौ च पर्यायेरणार्थं ब्रूत इति तथोच्यते । तेन युगपत्प्रयोगो नेति विघ्ना इत्येव पर्याप्तम् । ११४. ऐषम इति सकारान्तमव्ययम् । तेन नैषमः संभाव्यत इति वक्त- व्यम् । ११५. अलङ्करणमिति भावे ल्युडन्तम् । ल्युडन्तं नपुंसकम् । कर्तरि- ल्युर्वा स्यादिति चेन्न । नन्द्यादिष्वलङ्करोतेरपाठात् ननु । करणा- धिकरणयोर्विहितो ल्युट् विशेष्यलिङ्गको भवति यथा इध्म- व्रश्चनः कुठार इत्यत्रेति चेदत्र ब्रूमः - अत्र करणत्वमेव नास्ति । प्रकृते भावो वा कर्तृत्वं वाऽभिप्रेयते । तेन अलङ्कारा अलङ्कारो वेति सर्वथा निर्दुष्टो न्यास आस्थेयः । ११६. गानेनेति वक्तव्यम् । गायनो गाथको भवति । गस्थकन् । ण्युट् च । ११७. प्रोपाभ्यां युजेरयज्ञपात्रेष्विति तङा भवितव्यम् । लुटि उपयोक्ष्यन्त इत्येव साधु । ११८. ओजः सहोऽम्भसा वर्तत इति ठकि साहसिकशब्दनिष्पत्तिः । साह- सिकः पुरुषो भवति । तस्य कर्म साहसिक्यं भवति । तेन साहसिक कर्मेत्यपास्य साहसमित्येवोच्यताम् । ११६. विंशत्यादय आनवनवतेः स्त्रियामिति विंशतिर्वा पञ्चविंशति- र्वेति वक्तव्यम् ।