पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४६ शब्दापशब्दविवेके


२७. युधिष्ठिरः श्रेष्ठतमः कुरूणाम् । २८. वापीकूपतटाकादिभिरलंकृता सुपथीयं नगरी किमपि रामणीयकं धत्ते । २९. अहिंसयैव वार्या आक्रन्तारः शत्रव इसि श्रीगान्धी स्माह । ३०. उषः पुत्त्रि ! चिरायुषी भूयाः, सुखं च जीव्याः । ३१. व्यापारेण विदेशेषु यथेष्टं वित्तमुपायं पात्रेषु प्रतिपादयेत्१ । ३२. आत्मनिर्भरा लोका: प्रसीदन्ति सीदन्ति चेतरे । ३३. प्रेम्णः पयः पायं पायं रमन्ते चिराय प्रजाः । ३४. अपाङ्गानामशक्तानमेव गवां रक्षणं गोरक्षा न भवति । ३५. परनिन्दयैव रिक्तं कालं यापयन्ति केचिदधन्याः । २७. यदा प्रकर्षवतामपि प्रकर्षो विवक्ष्यते तदाऽऽतिशायिकादपर आति- शायिकः प्रत्यय इष्यत इति श्रेष्ठतम इत्यदुष्टम् । २८. ननु इनः स्त्रियामिति कपः प्रसङ्गः । शोभनाः पन्थानोऽस्यां नग- र्यामिति सुपथिकेति स्यात् । न पूजनादिति निषेधस्तु षचः प्राचीनानामेव । कप्प्रत्ययस्तु षच उत्तरः । सत्यम् । समासान्त- विधेरनित्यत्वात्समाधेयम् । युवोरनाकौ इति सूत्रे सुपथीति भाष्याच्च । सुपथीति रूपं च स्त्रियां नान्तलक्षणे ङीपि भत्त्वा- ट्टिलोपे सिद्धम् । २९. क्रमेरुदात्तत्वादिटि आक्रमितार इति साधु । ३०. चिरायुर्भूया इत्येव साधु । स्त्रीप्रत्ययानां ङीप्ङीष्डीनामप्राप्तेः । अदन्तात् तद्विधेः । ३१. वणिग्व्यापारेणेति वक्तव्यम् । व्यापारशब्दः केवलो वाणिज्यं नाह ३२. आत्मावलम्बाः स्वाश्रया इति वा वक्तव्यम् । निर्भरशब्दस्तु नात्रार्थे क्वचित्प्रयुक्तपूर्वः । ३३. प्रेमपय इति वक्तव्यं समस्तेन व्यस्तेन वा रूपकेण । षष्ठ्या तु नार्थः । ३४. अपाङ्गशब्दो नेत्रप्रान्ते रूढः । रूढिर्योगापहारिणीत्यपाङ्गशब्दो बलान्नेत्रप्रान्तं स्मारयति । तेन न्यङ्गानामिति वक्तव्यम् । ३५. रिक्तमित्यनुक्त्वाऽनुपयुक्तमनुपयोगं निर्व्यापारमिति वा वक्त- व्यम् ।१. वितरेत् ।