पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३४५


१८. यत्त्वं प्रास्तौषोस्तन्नाहमनुमोदे । १९. यज्ञदत्त: षोडशवर्षां गुण्यामात्मसदृशीं कन्यामुपायत । २०. स पापो यः परकीयमर्थं गृध्यति । २१. अस्मभ्यं तु न किमपि प्रतिभाति ब्रह्मणो विनेति रूढिसाधवः१ । २२. दण्डस्य हि भयात्सर्वं जगद् भोगाय कल्पते । २३. त्रिपाद् गायत्री भवति न तु चतुष्पात् । २४. तातं क्षमां प्रार्थयित्वा लघयति स्वमागः२ कुमारः । २५. अनुक्तमप्यूहति पण्डितो जनः । २६. अद्यतनीयाः पण्डितमानिनः केचन शिष्टजुष्टां वाग्वर्तनीं व्यति- क्रामन्ति न च तत्र दोषं पश्यन्ति । १८. स्तुसुधूञ्भ्यः परस्मैपदेष्विति नित्यमिटि प्रास्तावीदित्येव साधु । १९. उपायतेति साधु । विभाषोपयमन इति वा सिच: कित्त्वेऽनुदात्तो. पदेशवनतितनोत्यादीनामित्यादिनाऽनुनासिकलोपः । पक्ष उपा- यंस्तेत्यपि । २०. गृधु अभिकाङ्क्षायामिति घातुरकर्मक इति प्रसाधितं वाग्व्यवहा- रादर्शं धातुस्वरूप विवेचने, तेन परकीयेऽर्थे गृध्यतीति वक्तव्यम् । २१. प्रतिभातियोगे द्वितीया भवति यथा यावद्योग इति दुर्घटवृत्ति- कारः । अस्मांस्तु न किमपि प्रतिभातीत्येवं वक्तव्यम् । भातीति वोपसर्गपरिहारेण । अस्माकमिति च शेषे षष्ठी प्रयोज्या । २२. पञ्चमी भयेनेति समाससूत्राल्लिङ्गाद् भयशब्दयोगे पञ्चमीष्टा । तेन दण्डाद्भयादित्येव साधु । एवं भीषाशब्दयोगेऽपि पञ्चमी । यथा -भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्नि- श्चेन्द्रश्चं मृत्युर्धावति पञ्चमः (तै ० उ० २।८) । २३. टाबृचीति पादन्ताट्टापि त्रिपदा गायत्री भवति न तु चतुष्पदेति वक्तव्यम् । २४. समासेऽनञ्पूर्वे क्त्वो ल्यप् इति प्रार्थ्येति साधु । २५. ऊह वितर्के इत्यनुदात्तेत् । तेन ऊहत इति वक्तव्यम् । २६. अद्यतना इत्येव साधु । सायं चिरं प्राह्णे प्रगेव्ययेम्यष्ट्युट्युलौ

तुट् चेति ट्युल् प्रत्ययस्तुडागमश्च । छप्रत्ययस्य तु प्रसङ्ग एव

नास्ति । १. रूढ्या साधवः । येषां साधव इति प्रसिद्धिः । ये तापसव्यञ्जनाः । २. आगोऽपराधः । सकारान्तं प्रातिपदिकं क्लीबम् ।