पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वनाम्नामधिकारः २९


२१. या ब्राह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति । २२. गेये केन विनीतौ वाम् ? २३. एतयोरुभयजात्योः सम्बन्धविशेषः समस्ति । २४. सर्वथा स्वात्ममानो रक्षणीयः प्राणैरपि धनैरपि । २५. प्रभूताः स्वा१ न दीयन्ते, प्रभूताः स्वा न भुज्यन्ते (काशिका- याम्)। २६. नहि समेऽपि लोकाः सर्वत्र समं प्रवीणा भवन्ति । २७. गुरो ! यदत्र २मयकाऽजानता कृतं तन्मर्षितुमर्हसि । २८. सामान्यादिष्वन्यतमत्तमः । २९. प्राच्यादीनामन्यतमस्यां दिश्युद्वसेत् (प्राश्व० गृ० ४।१।४) । ३०. हे देवदेव ! के वयं त्वा चेतसा समीक्षितुम् । २१. एनामिति न युक्तम् । अन्वादेशाभावात् । सकृदेवैतच्छब्द उपात्तः। २२. श्रीरामायण उत्तरकाण्डेऽयं प्रयोगः । वामित्यादेशं पाणिनीया न सहन्ते । युवामित्येव न्याय्यम् । २३. उभयशब्दस्यैकत्वे बहुत्वे च प्रयोगो नियत इत्येतस्या उभयजा- तेरिति वक्तव्यम्। २४. स्वात्ममान इति दुष्टम्। स्वात्मनोः पर्यायत्वाच्छक्यं नामैकतरं हातुम् । तथैव चोपन्यासः साधुर्भवति । २५. स्वमज्ञातीत्यादि सूत्रे अज्ञातिधनाख्यायामिति पर्युदासाद्धनेर्थे सर्वनामसंज्ञा नेति नेह कश्चिद् दोषः । २६. सर्ववचनः समशब्दः सर्वनाम गणे पाठात् तेन समे इति साधु । २७. मयकेति साधु । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' इत्यकच् । २८. अन्यतमशब्दो डतमप्रत्ययान्तो न । तेन अड्डतरादिभ्यः पञ्चभ्य इत्यनेन सोरद्डादेशो न युक्तः । अन्यतमम् इत्येव युक्तम् । २९. अन्यतमशब्दस्य सर्वादिगणे पाठाभावात्सर्वनामसंज्ञा नेति अन्यत- मायामित्येव साधु । ३०. त्वेति न शक्यं प्रयोक्तुम् । पश्यार्थेश्चानालोचने (८।१।२५) इति त्वादेशनिषेधात् । त्वाम् इत्येव साधु । १. धनानि । २. कुत्सितेन मया । सर्वनाम्नोऽकच् ।