पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ शब्दापशब्दविवेके


१३. अद्यत्वे संस्कृताधीतिस्तु विशिष्टवर्ग एवैके दृश्यते न तु जनकाये१ निर्विशेषम् । १४. य इमेऽन्तरस्यां२ पुरि वसन्ति ते निष्टयाः३ १५. नायमर्थः प्रत्येकस्मै प्राणिने समं हित इति शक्यमध्यवसातुम् । १६. द्वये वा प्राजापत्या देवाश्चासुराश्च । द्वेधा च प्रवृत्तिर्द्वयेषाम् । १७. ये नामोभयाल्लोकात्परिभ्रष्टास्ते हता हताशाः । १८. अमुकपुत्त्रस्येदं गेहममुकेनामुकमूल्येन क्रीतमिति वितत्य पत्त्रे न्यस्येत् । १९. दक्षिणस्या उत्तरां याति, उत्तरायाश्च दक्षिणां दिङ्मूढो यात्रिकः । २०. नक्तं भोरुरयं त्वमेव तमिमं राधे गृहं प्रापय (अमरु०) । १३. एकस्मिन्नित्येव युक्तम् । १४. अपुरीति (१।१।३६ वा०) पर्युदासाद् अन्तरायामिति वक्तव्यम् । १५. प्रत्येकमिति तु युज्यते । प्रत्येकमित्यव्ययीभावो वीप्सायाम् । अव्ययीभावश्चाव्ययं भवतीति सुपो लुकि रूपम् । प्राणिन इत्य- स्य स्थाने प्राणिभ्य इति पुंबहुत्वे प्रयोगो व्यवहारानुपातीति च न तिरोहितं प्रेक्षावताम् । वीप्सा व्याप्तिः । स्वभावत एव सा बहुविषया भवतीति युज्यते बहुवचनम् । १६. जसि विभाषेत्युक्तम् । अप्राप्तविभाषा चेयम् । तयपोऽयजादेशः । तेन षष्ठ्यां सर्वनामसंज्ञाया अभावाद् द्वयानामित्येव साधु । अत्र विषये माघोपि बभ्राम व्यथा द्वयेषामपि मेदिनीभृताम् (शिशु० १२।१३) इति प्रयुञ्जानः। १७. उभयस्मादित्येव साधु । पूर्वादिषूभयशब्दो नान्तर्भवतीति पूर्वा- दिभ्यो नवभ्यो वेति विकल्पो न । १८. अमुकमित्यव्युत्पन्नं प्रातिपदिकम् । १९. उत्तरस्या इति वक्तव्यम् । उत्तरशब्दः सर्वनाम । २०. अमरुशतकवचनमिदम् । भीरुत्वस्यानुवाद्यत्वेन विवक्षितत्वादिहा- न्वादेशो नास्ति । तेनादोषः। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेश इत्युक्तत्वात् । १ कायशब्दः समूहवचनः । जनकाये जनतायाम् इत्यर्थः । २. बाह्यायाम् । ३. चाण्डालाः । ४. निश्चेतुम् ।