पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- ३४० शब्दापशब्दविवेके


१६३. कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसके (अमरः) । १६४. यच्चोपकारकं तदुपकार्यं प्रधानमपेक्ष्य गुणो भवति (न्यासे १।४। ५१) । १६५. केचिल्लक्ष्मीदरीशब्दौ प्रातिपदिकौ पठन्ति (गणरत्न० पृ० १७३) १६६. यथा लोक ऋषभस्योपरि ककुदुन्नतं भवति (ले० ब्रा० ३।८।३।३ सायणभाष्ये) । १६७. क्वचित्प्रेक्षागेहा: (मोह० १।१०) । १६८. वीणावेणू मधुर मधुरे वाद्यमाने च शृण्वन् (मोह० २।११५) १६९. कन्यारत्नोत्तमोऽसौ (मोह० ३।१२) । १६३. गाण्डीवगाण्डिवशब्दौ मत्वर्थे व-प्रत्ययान्तौ । पुन्नपुंसके इति प्रथमाद्विवचनमजहल्लिङ्गम् । तेनेदं निर्दुष्टं वचः । १६४. गुणः पुमानजहल्लिङ्गश्च । तेनोद्देश्यस्य भिन्नलिङ्गत्वेऽपि न दोषः । १६५. प्रातिपदिकाविनि दुष्यति । प्रातिपदिकमिति शब्देन पुंसा सामा- नाधिकरण्येपि स्वं लिङ्गं न जहाति । आचार्योऽपि अर्थवदधातुर- प्रत्ययः प्रातपदिकम् (१।२।४५) इत्यत्र तृतीया प्रकृतिः प्राति- पदिकशब्द इति मनुते । १६६. ककुदिति दकारान्ता स्वतन्त्रा प्रकृतिर्वेदेऽनेकत्र प्रयुक्ता । सा च स्त्रियां नियतेति कथङ्कारं व्यस्मार्षीत्सर्वं वेदभाष्यकारः । स्ख- लनधर्माणो मनुष्याः । १६७. प्रेक्षागेहाः । गेहं नित्यं नपुंसकम् । गृहशब्दस्तु पुम्भूम्नि प्रयु- ज्यते । गेहशब्दे तु स व्यवहारो नाभ्यनुज्ञायते । १६८. वीणा च वेणुश्चेति वीणावेणू । वेणुरिति पुमान् । तथा सति मधुरमधुरे इति क्लीबं विशेषणं कथम् । मधुरमधुरावित्येव साधु । १६९. कन्यारत्नोत्तम इत्यत्र न समासो घटते न च पुंस्त्वम् । कन्या रत्नमिवेति कन्यारत्नम् इत्युपमितसमासः । उत्कृष्टा कन्येति चार्थः । जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयत इत्युक्तेः । एवं सति गडुभूतेनोत्तमशब्देन किम् । असाविति कन्यामभिधत्ते । मात्र पुरुषः कश्चित् प्रत्यवमृश्यते । तेनोत्तमान्तात्प्रातिपदिकात्