पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३३९


१५५. कथमास्ते तमो भानौ कथमास्ते हिमोऽनले (यो० वा० ४।१।२१) । १५६. द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथापि च । अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ।। (यो० वा० ६ (उ०) २९।३२) । १५७. भूमिर्धनं श्रमो बुद्धिर्यस्यास्ति सविधे च यत् । तद् दत्त्वा क्रियतामार्याः पूर्णं भूदानयज्ञकम् ॥ १५८. कणं कणं धान्यमितस्ततो बिले चितम् । १५९. ये चाष्टावश्रयो रत्नं परितो लक्षितास्त्वया (बृ० श्लो० ५।५१) १६०. तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः (रघु० १५।२३) १६१. पार्श्ववर्ती स्नेहपात्रीमपि धात्रीमभीषयत् (शि० भा० ५।२३) । १६२. रसाद्रक्तं ततो मांसं मांसात्मेदः प्रजायते । मेदसोस्थि ततो मज्जा मज्जायाः शुक्रमुच्यते ॥ - १५५ तुषारस्तुहिनं हिमम् इति कोषाद् हिमं नपुंसकम् । १५६. अत्र वाक्य उत्तर इति पुंसि प्रयोगो दुष्टः । वस्तुत उत्तरमित्यु- त्तरवाक्यमित्यर्थे संक्षिप्तं वचः । अनन्तरोक्तं यत्किञ्चिदित्यर्थं सामान्ये नपुंसकमिष्यते । १५७. भूदानयज्ञकम् इत्यत्र नपुसकत्वं दुःसमाधानम् । स्वार्थेऽत्र कन् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति यल्लिङ्गो यज्ञ- शब्दस्तल्लिङ्ग एव यज्ञको युज्यते। यज्ञशब्दश्च नप्रत्ययान्तः पुमान् । १५८. कणः कण इत्येव शोभनम् । १५९. अश्रिशब्द इह पुंसि प्रयुक्तः, स्त्रियां चायं नियतः । स्त्रियः पाल्यश्रिकोटय इति चामरः । १६०. भुजबाहू प्रवेष्टो दोरित्यत्रामरे दोरिति भुजादिभिः पुम्भिः समं पठितम्, तेन दोरपि पुंसि विज्ञायते । विशेषश्च नोक्तः । कविना तु दक्षिणं दोरुद्यम्येत्यत्र द्वितीयान्तं नपुंसकं प्रयुक्तम् । तेन प्रमाद एवायम् । १६१. स्नेहपात्रीमपि घात्रीम् इत्यत्र स्नेहपात्रमिति वक्तव्यमवक्त- व्यतायै । अत्रार्हार्थे पात्रमजहल्लिङ्गम्। १६२. मज्जेति दुष्टम् । डाबुभाभ्यामन्यतरस्यामित्यनेन डापोऽप्राप्तेः । अन्नन्ताद् बहुव्रीहेर्डाब्विकल्पः । न चायं बहुव्रीहिः ।