पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३८ शब्दापशब्दविवेके


१४९. गुडकल्पेयं द्राक्षाऽतितर्पयति रसनाम् । १५०. विषामतयोराकरी जिह्वा । १५१ चक्षुर्हि शरीरिणां नेता । १५२. अकार्यप्रवृत्ते: शास्त्राङ्कुशं वारयति । १४३. अनिष्टकर्मक्षयहेतूनि हि प्रायश्चित्तानि भवन्ति । १५४. जाताः स्थलानि सरितः सरितो मरूणि रोधांसि रुद्धवनवेणि- रयाणि पेतुः (अभिनन्दकृते रामचरिते २५।१९) । १४९. विभाषा सुपो बहुच्पुरस्तात्तु (५।३।६८) इति सूत्रे तुशब्दोऽव- धारणार्थः । अवधारणार्थस्यास्य तुशब्दस्य त्वन्यदेव प्रयोजनम् । पुरस्तादेव सर्वं यथा स्यादिति । तेन लिङ्गसंख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । तेन बहुगुडो द्राक्षा लघुर्बहुतृणं नर इत्यादी प्रकृतिवल्लिङ्गं भवति । नेदं तुग्रहणस्य प्रयोजनमिति भाष्यकार: । स्वार्थिकोऽयं (बहुच्) । स्वा- र्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते । एवं तर्हि सिद्धे सति यत्तुग्रहणं करोति तज्ज्ञापयत्याचार्यः स्वार्थिका अतिवर्तन्तेपि लिङ्गवचनानीति । तेन गुडकल्पा द्राक्षा तैलकल्पा प्रसन्ना पय- स्कल्पा यवागूरित्येतत् सिद्धं भवति । अयमर्थः-ईषदसमाप्तौ येऽन्ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गसंख्ये भवत इति । १५०. खनि: स्त्रियामाकरः स्यादित्यमरवचनादाकरः पुमान् । घ- प्रत्ययान्तोऽयं पुंसि नियतः । १५१. चक्षुर्हि शरीरिणां नेतृ इत्येवं वाच्यम् । उद्देश्यस्य चक्षुषो नपुं- सकत्वाद्विधेयस्य नेतृशब्दस्यापि नपुंसकतेष्यते । १५२. अङ्कुशोऽस्त्री सृणि: स्त्रियामित्यमरोक्तेरङ्कुशम्पुन्नपुंसकम् । तेन यथास्थितं साधु । १५३. हेतुशब्दः पुंसि नियतः । षष्ठीतत्पुरुषश्चायं समासोऽनिष्टकर्म- क्षयादि । परवल्लिङ्गता च द्वन्द्वतत्पुरुषयोः प्रसिद्धत्यनिष्टकर्मक्षय- हेतव इत्येव साधु । उद्देश्यस्य नपुंसकत्वेऽपि । १५४. अत्र मरूणीत्यत्र क्लीबता दुष्यति दुःखयति च रामचरित- काराद् व्यतिरिक्तान् पठकान्पाठकांश्च । समानौ मरुधन्वानौ । मरू धन्वधराधरावित्युभयत्रामरो मरुं पुमांसमाचष्टे । प्रयोगाश्च यत्र तत्र पुंसि प्रथन्ते ।