पृष्ठम्:शब्दापशब्दविवेकः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३३५


१२२. तरुराजिवलयिताः सानव: सस्यश्यामलकेदारालंकृताश्चोप- कण्ठा:१ पर्वतानां हृदयानि हरन्ति यात्रिकाणाम् । १२३. अद्य मे दर्पणं कराद्विगलितमत्रुटीत्२ । स्वं मे दातुमर्हसि क्षणम् । १२४. विशालोऽस्य ललाटो व्यूढं चोरः प्रलम्बौ च बाहू इति भाग्य- वानयं भाति । १२५. मन्ये दूरमुत्सारिता दोषनिकुरम्बाः३ । इदानीं सर्वमवदातम् । १२६. इदं कथककोलाहलं कर्णयोर्ज्वरमिव नः समुत्पादयति । १२७. नूनं पातित्याङ्कुराणि प्ररोहोन्मुखानि द्विजेषु । १२८. सा देवी मम च प्राणा रावणेनोभयं हृतम् (रा० ३।६७।१५) । १२९. अनृतं वदन्नपि यदयमृतं वदामीत्याभासयति स परः सीमा चातुर्यस्य । १३०. इदं कौक्षेयकं४ गृह्यतां निकृत्यन्तां च शिरांसि द्विषाम् । १२२. उपकण्ठशब्दोऽव्ययमनव्ययं च । अव्ययत्वे तूपकण्ठमित्येकवचनान्तं क्लीबमेव साधु स्यात् । प्रादिसमासे त्वनव्ययम् । तथाभूतः स पुन्नपुंसकयोः । स्नुः प्रस्थः सानुरस्त्रियामिति त्रीणि पुन्न- पुंसकलिङ्गानि । तस्मात्प्रकृते न कश्चिद्दोषः । १२३ दर्पणे मुकुरादर्शावित्यमरादेते त्रय एव पुमांसः । १२४ ललाटमलिकं गोधिरित्यमराल्ललाटं नपुंसकम् । १२५. निकुरम्बं कदम्बकमित्यमरः । तेन दूरमुत्सारितानि दोषनिकुर- म्बारणीति वक्तव्यम् । १२६. कोलाहलः कलकल इत्यमरः । १२७. अङ्कुरोऽभिनवोद्भिदोत्यमरादङ्कुरः पुमान् । अङ्कुराः प्ररो- होन्मुखा इति वाच्यम् । १२८. उभयमिति सामान्ये नपुंसकम् । उभयं हृतम् । किं तदित्याह-- सा देवी मम प्राणाश्चेति । १२९. सीमसीमे स्त्रियामुभे इति परा सीमेति वक्तव्यम् । १३०. कौक्षेयको मण्डलाग्र: करवालः कृपारगवत् इत्यमरात् कौक्षेयक: पुमान् ।१. प्रत्यन्तभूमयः । २. त्रुटेस्तौदादिकाल्लुङि । कुटादित्वाद्गुणाभावः । ३. समूहाः । ४. खड्गः ।