पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ शब्दापशब्दविवेके


९५. वश्यवाच: श्रीवाचस्पतिमिश्रा दर्शनेषु वैदुष्यनिकषाणि दार्श- निकहृदयहारीणि व्याख्यानानि वितेनिरे । ९६. देवदत्त: परोक्षोत्तीर्णानां गणनाप्रसङ्ग कनिष्ठिकाधिष्ठितोऽ भूदिति प्राश्निकाः१ पुष्कल: पारितोषिकोऽस्मै देय इति निरचषुः । ९७. प्रणेष्यमाणमिदं काव्यं श्रमप्रसूरेव भविष्यति नार्थकृत् । ९८. प्रजनं नाम प्रजननं प्रथमगर्भग्रहणमुच्यते । तदेव चोपसर इत्युक्तः सूत्रकारेण । ९९. सत्यं लोकेऽस्मिन्प्रमेयशतांशमपि स्वानुभवेन ज्ञातुं न शक्यम् । १००. पावको लोहसङ्गेन मुद्गरैरभिहन्यत इत्याभाणकं न जात्व- लीकं भवति । १०१. त्वदुक्तोर्थः सत्यमेव भाति, नासत्यम् । १०२. स्त्रीणां वेदेऽधिकारोऽस्ति न वेति विवादास्पदो विषयः । ९५. निकष्यतेऽत्रेति निकषः । पुंसि संज्ञायामिति घः । वैदुष्यस्य निकषा इति वैदुष्यनिकषा इति साधु स्यात् । वैदुष्यनिकषभूतानीत्येवं व्यसनीयम् । ९६. परितोषः प्रयोजनमस्येति पारितोषिकम् । प्रयोजनम् (५।१। १०९) इति ठक् । यत् किञ्चित्परितोषफलकमभिप्रेतं न विशि- ष्टार्थः कश्चिदिति सामान्ये नपुंसकमेव युज्यते । ९७. श्रमं प्रसूत इत्यर्थे सत्सूद्विषेत्यादिना (३।२।६१) क्विपि कृदन्त- त्वात्प्रातिपदिकत्वे ह्रस्वो नपुंसके प्रातिपदिकस्येति ह्रस्वत्वे तुकि स्वमोर्नपुसकादिति सोर्लुकि 'श्रमप्रसुत्' इति साधु स्यात् । ९८. प्रजन इति तु युक्तम् । युक्तत्वे चोक्तो हेतुः । ९९. शततमोंश: शतांशः । अंशभागौ तु वण्टके इत्यंशः पुमान् । १००. आभाणकः पुंसि । तथा च लौकिकानामाभाणक इत्यादिषु तथा दर्शनात् । १०१. सत्य एव भाति नासत्य इत्येवं वक्तव्यम् । १०२. प्रास्पदमित्यजहल्लिङ्ग नित्यं नपुंसकम् । विवादास्पदं विषय इति निरवद्यम् । विषयशब्दः सुत्यजः ।१. प्रश्ने नियुक्ता इत्यर्थः । २. लोकोक्तिः ।