पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३२९


७२. अप्रमोदात्पुन: पुंसः प्रजनं१ न प्रवर्तते । (मनु० ३।६१) ७३. मञ्चाः क्रोशन्तीत्यत्र तास्थ्योपाधिरवगन्तव्या । ७४. सूर्यादीनि लोकान्तराणि सर्वे चैहिका भोग्यार्था भगवतैव विनि- र्मिता इति सत्यम् । ७५. तदिदं धर्मचक्रमनादिकालात्प्रवृत्तं प्रवर्तिष्यते च निरवधिम् । ७६. ननु किं नाम मुक्तिः ? कैवल्यमिति साङ्ख्याः, आत्मोपलब्धि- र्ब्रह्मभावो वेति वेदान्तिनः, अपवर्गो दुःखात्पृथग्भाव इति च नैयायिका: । ७७. ब्रह्म च जीवश्च भिन्नावेवेति मध्वादयः । ७८. वत्स ! कपाटौ पिधायान्तस्तिष्ठ । प्रवाति वातो रजोविक्षिपः२ । ७९. इदमस्य प्रमत्तगीत भङ्गमदवशं गतस्य । ८०. रे रे पान्थ ! व्रतशुचेर्ममायं कङ्कणः प्रतिगृह्यताम् । ७२. प्रजनशब्दो घञन्तः । जनिवघ्योश्चेति वृद्धयभावः । घञबन्त इति पुंसि प्रयोगो युक्त: । ७३. उपसर्गे घोः किरित्युपाधिशब्दः किप्रत्ययान्तः । घोः किप्रादितो न्यत इत्यमरवचनात्पुंसि । ७४. नपुंसकमनपुंसकेनेत्यादिना नपुंसकैकशेषे विनिर्मितानीत्येव साधु । ७५. विशेषणत्वे क्रियाविशेषणत्वे वा निरवधिशब्देन नपुंसकेन भवितव्यम् । तेन स्वमोर्नपुंसकादिति स्वमोर्लुकि 'प्रवर्तिष्यते निर- वधी'ति वक्तव्यम् । ७६. किंलक्षणेत्यर्थविवक्षायां का नाम मुक्तिरिति वक्तव्यम् । ७७. भिन्न एवेति नपुंसकैकशेषे साधु स्यात् । ७८. कपाटमररं तुल्ये इत्यमरात्कपाटं क्लीबे । ७९. भङ्गेति टाबन्तं स्त्रियाम् । ५०. कङ्कणं करभूषणमिति कोषात्कङ्कणं क्लीबम् । ८१. तादृशं वाहनं खर इत्येवं न्यासो निरवद्यः स्याम् । वाहनं नपुंस- कम् । तथा च भगवतः सूत्रकारस्य प्रयोगः--वाहनमाहितात्१. गर्भाधानम् । २. विक्षिपतीति विक्षिपः । कः प्रत्ययः । रजसो विक्षिप इनि षष्ठीसमासः ।