पृष्ठम्:शब्दापशब्दविवेकः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिङ्गम् ३२७


५५. रौद्रश्चतुष्पथ इत्यूषय आमनन्ति । तथाम्नाने च न दुष्करो हेतुरुन्नेतुम् । ५६. शुक्ले अपाङ्ग (नेत्रान्तौ अस्येति) शुक्लापाङ्गो मयूरः । ५७. अयमपथः, एनेन चेद्यास्यसि पदे पदे स्खलिष्यसि । ५८. गभीरमिदं जलाशयम् । नात्र बाहुकस्तरेत् । ५९. प्राचीन ग्रामादाम्राः । (भाष्ये) ६०. अन्तरेण स्वार्थहानं परार्थं न सिध्यतीति प्रायिकम् । ६१. कैरध्युषिता इमेऽन्तरा गेहका: । इमे हि मलवन्तो भवन्ति । ६२. अत्र कियन्त्यक्षतान्यपेक्ष्यन्ते तिलकक्रियायाम् । ५५. चतुर्णां पथां समाहारश्चतुष्पथम् । स नपुंसकम् इति वा, पथः संख्याव्ययादेः क्लोबतेष्यते इति वा नपुंसकं साधु । ५६. नाड्यपजनोपपदानि व्रणाङ्गपदानीति लिङ्गानुशासनात् अपाङ्ग इत्येव साधु । अपाङ्गो नेत्रयोरन्ताविति चामरः । ५७. अपथं नपुंसकम् इति निपातनादपथ इत्यपशब्दः । अपन्था इति तु पुंसि साधु । ५८. गभीरोऽयं जलाशयः। आशेरते जलोन्यत्रेति जलाशयः । पुंसि संज्ञायां घः प्रायेण (३।३।१५८) इति घः । घाजन्त इति पुंस्त्वम् । जलानामाशय इति षष्ठीसमासः । ५९. प्राचीनमिति सामान्ये नपुंसकम् । कंचिद्विशेषमविवक्षित्वा नपुं- सकेनोपक्रमः । शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिन (रा० ४।२८।८) इत्यत्र शक्यमितिवत् । ६०. अर्थशब्दो नित्यं पुमान् । अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्य- मरः । ६१. गेहं गेहकमिति च नित्यं नपुंसकम् । अतोऽन्तराणि गेहकानीति वक्तव्यम् । गृहशब्दस्य तु बहुत्वे प्रयोगः प्रसिद्धः । ६२. लाजा अक्षता इत्यादयः पुंभूम्नि प्रयुज्यन्ते । तेन कियन्तोऽक्षता इति वक्तव्यम् ।१. बाहुभ्यां तरतीति ।