पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ शब्दापशब्दविवेके


१४. पञ्चालास्तव पश्चिमेन त इमे वीरा गिरां भाजना: । बाल- रामायणे) १५. भूमिरियं सर्वेषामाधेयानामाधाराऽतो महदावपनमुच्यते । १६. नायं सार:२, स्वयं रथेन यासि, उपाध्यायं च पदातिं गमयसि । १७. केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः । (भर्तृ० १)। १८. वर्धनं वाऽथ सम्मानं खलानां प्रीतये कुत: ? १९. देहमनसी दुःखाश्रये न त्वात्मा । २०. कण्टकं मे पादे लग्नम् । तदुद्धर । २१. वत्स! सद्य आपणं याहि । आम्रांश्च स्वादीयसः कियतोप्याहर । २२. द्वौ द्वौ चत्वारो भवन्ति । १४. गिरां भाजनं भाजनानीति वा वक्तव्यम् । पदमास्पदं भाजनमित्या- दयोऽजहल्लिङ्गाः शब्दा वाङ्मये प्रसिद्धाः। तेन लेखकप्रमा- दोऽयं न तु नाटककारस्य स्खलितम् । १५. आधारशब्दो घञन्तः अवहाराधारावायानामुपसंख्यानम् इत्यौपसंख्यानिकोऽत्र घञ् । घजबन्त इति लिङ्गानुशासनादयं पुंसि नियतः । तेनाधारेत्यपशब्दः । १६. सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिष्वित्यमरान्याय्येर्थे सारशब्दो नपुंसकम् । तेन नेदं सारमिति ब्रूयात् । १७. केयूरमङ्गदं तुल्ये इत्यमरात् केयूरशब्दो नपुंसकम् । तथा च पाठान्तरम् - 'केयूराणि न भूषयन्ति पुरुषमिति । नाहं जानामि केयूरे (४।६।२२) इति च श्रीरामायणे प्रयोगः । १८. सम्मानशब्दो मन्यतेर्घञि व्युत्पाद्यते । तेन सम्मान इत्येव साधु । १९. दुःखाश्रय इति पुंस्येकत्वे च साधु । उक्तोत्र हेतुः पूर्वत्र । २०. पुंनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टका इत्यमरप्रामाण्यात्कण्ट- कमित्यपि साधु । पुंसि तु प्रायिकः प्रयोगः । २१. प्रकृत आम्रफलमभिप्रेतमित्याम्राणीति वक्तव्यम् । फले लुक् (४।३।१९३) इदि विकारावयवप्रत्ययस्य मयट: फले लुकि लोकान्नपुंसकत्वम् । २२. सामान्ये नपुंसकमिति वचनाद् द्वे द्वे चत्वारि भवन्तीत्येव साधु ।

-१. न्याय्यम् ।