पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ लिङ्गेषु विवेच्यानि


१. अयं पद्मः किम् ? न खलु । महीतलसंचार्येषः, स च सरो- विहारी । २. शुचौ१ शुष्यन्ति पल्वला: । ३. वित्तं खलु समस्तकार्याकरम् । ४. महानयमाजिर्न२ जाने कदाऽवसास्यति । ५. अयं ते धनुः । तूणीरं क्व निहितमिति नाहं वेद । ६. क्षमे ! सत्यं सर्वसहाऽसि यदतिनृशंसस्य जनस्यापि समाश्र- यासि । १. यद्यपि वा पुंसि पद्ममित्यमरः पाक्षिकं पुंस्त्वमभ्यनुजानाति तथापि पुंस्त्वे कविभिरप्रयुक्तत्वादालङ्कारिकाणां चासम्मतत्वा- त्पद्म इत्यपप्रयोग एव । २. वेशन्तः पल्वलं चाल्पसर इत्यमरात्पल्वलशब्दो नपुंसकम् । ३. पुंसि संज्ञायां घः प्रायेणेति धान्त आकरशब्दः पुंसि व्युत्पादितः । सर्वरत्नानामाकर इति षष्ठीसमासोऽयं न बहुव्रीहिः । तेन सर्व- रत्नाकर इति ब्रूयात् । ४. आजिः स्त्रियाम् इति लिङ्गानुशासनान्महतीयमाजिरिति वक्त- व्यम् । छन्दसि त्वाजिः पुमान् । ५. अथास्त्रियौ धनुश्चापावित्यमराद्धनुः शब्द: क्लीबे पुंसि च । तेनायमिति सर्वनाम्ना निर्देशो नानुपपन्नः । तूणीरशब्दश्च नित्यं पुमान् । तूणोपासङ्गातूणीरनिषङ्गा इत्यमरः । तेन तूणीरः क्व निहित इति वक्तव्यम् । ६. समाश्रयशब्द एरच् इत्यजन्तः । घाजन्तश्चेति लिङ्गानुशासनात् पुंसि प्रयोगो युक्तः । समाश्रयोऽसीति वक्तव्यम् । .. ।१. आषाढे २. युद्धम्