पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासान्ताः ३१७


५६. कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी । पञ्चभर्त्री न पाञ्चाली यो जानाति स पण्डितः ।। ५७. सौमित्रिश्च बद्धलक्ष्यः कर्णान्ताकृष्टमौर्विस्तिष्ठति प्रतिभया- कारः । ५८. सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु (शिशु० ७।४२) । सरज- समपहाय केतकीनाम् (किरात०) । ५९. प्रियमधुरसनानि षट्पदाली मलिनयति स्म नीलबन्धनानि (कि० १०।२६)। ६०. समरात्रिन्दिवे काले विषुवद् विषुवं च तत् (अमरे)। ६१. आसीदेको वशितकरिणीर्गन्धिनामा गजेन्द्रः (मोह० २।१३) । ५६. पञ्चभर्तृकेति तु युज्यते । नद्यृतश्चेति कपा समासान्तेन भवितव्यम् । ५७. कर्णान्ताकृष्टमौर्विरिति दुष्यति । परेण समासान्तेन कपा उप- सर्जनह्रस्वत्वं बाध्यते । सति च कपि उपसर्जनस्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्याभावाद् ह्रस्वत्वाप्रसङ्गः । तेन कर्णान्ताकृष्टमौर्वीक इत्येव साधु । ५८. अचतुरविचतुरेत्यादिना सूत्रेण सरजसमित्यच्समासान्तान्तं निपा- तितम् । साकल्येऽव्ययीभावोऽयमिति च वृत्त्यादिषु स्थितम् । कव- यस्तु बहुव्रीहिमभिमत्य प्रयुञ्जते तदेषां निरङ्कुशत्वमात्रम् । ५९. 'प्रियमधुः' इत्यस्य स्थाने प्रियमधुकेति साधु स्यात् । उर: प्रभृतिषु मधुशब्दः पठ्यते, तेन नित्येन कपा समासान्तेन भवितव्यम् । ६०. रात्रौ च दिवा चेति रात्रिन्दिवम् । अचतुरविचतुरेत्यादिनाऽच्स- मासान्तान्तं निपात्यते । दिवा इति सप्तम्यर्थवृत्त्यव्ययम् । निपा- तनादेव समासः । समं रात्रिन्दिवं यत्र काले स कालः समरा- त्रिन्दिवः । वृत्तौ प्रातिपदिकार्थमात्रता शब्दशक्तिस्वाभाव्यात् । तेन समशब्देन सामानाधिकरण्योपपत्तिः । ६१. वशितकरिणी गन्धिनामा गजेन्द्रः । अत्र वशितकरिणीरिति बहुव्रीहिराश्रितः। गजेन्द्र इत्यन्यपदार्थः । परं नैतद्रूपं सिध्यति । नद्यृतश्चेति कपा समासान्तेन भवितव्यम् । अनित्याः समासान्ता इति चेद् गोस्त्रियोरुपसर्जनस्येति ह्रस्वः प्राप्नोति, वशित-