पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासान्ताः ३१५


४४. एकपादा द्विपादाश्च नर्दन्तो युद्धकाङि् क्षणः (हरि० १।४३।२५) । ४५. निःश्रेयस्कः पुरुष इत्यत्र (अच्प्रत्ययो) न भवति, (स हि निःश्रेयसे तत्पुरुषे निपातितः ) (काशिका ५।४।७७) । ४६. वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः (भा० पु० १२।१३।१) । ४७. अयं प्रजाः पुत्रवत्पालयतीति सुराजा, अयं च तासु प्रमत्तः केवलं षष्ठांशभुगिति कुराजा । ४८. नगरवर्णनमपि सिद्धगवीनां कवीनां प्रतिभापरीक्षाया निकषो- पलो गण्यते । ४९. प्रथमं विलीढमधवः पिबन्ति कटु भेषजम् । ५०. केचित्तत्तदर्थार्जनाय नक्तंदिवा यतन्ते न च लभन्ते । ४४. संख्यासुपूर्वस्येति पादान्तलोपः समासान्तो विहितः, स न कृत इति दोष इति पाणिनीयाः । एकपादो द्विपादश्चेत्युक्ते पाणि- नीयशासनानुरोधः कृतः स्यात् । ४५. निःश्रेयस्कः (पुरुषः) इति बहुव्रीहौ न सिध्यति । ईयसश्च (५।४। १५६) इति कपो निषेधात् । स्खलनधर्मारणो मनुष्या इति वृत्तिका- रेणापि स्खलितम् । ४६. द्वन्द्वाच्चुदषहान्तात् समाहारे इति समाहारे टज्विधेरत्र टज् दुर्लभः । तेन साङ्गपदक्रमोपनिषद्भिरित्येव शास्त्रस्य सम्मतं रूपम् । ४७. शोभनो राजा सुराजा । न पूजनादिति समासान्तनिषेधः । कुत्सितो राजा कुराजः । कुगतिप्रादय इति समासः । राजाहः- सखिभ्यष्टच् इति टच् । ४८. सिद्धा गावो वाचो येषां ते सिद्धगवः, तेषां सिद्धगूनाम् । गोस्त्रि- रुपसर्जनस्येति ह्रस्वः । गोरतद्धितलुकीति गोशब्दान्तात्तत्पुरुषाट् टचं विधत्ते । तेन प्रकृते टचोऽप्रसङ्गः । ४९. मधुशब्दः उर:प्रभृतिषु पठितस्तेन उरःप्रभृतिषु कप् इत्यनेन नित्यः कब् इष्यते । ५०. 'नक्तं दिवा' इति चेदसमासो न कश्चिद् दोषः । समासे तु अच- तुरविचतुरेत्यादिना सूत्रेणाप्रत्ययान्तं नक्तन्दिवम् इति निपाति- तम् ।