पृष्ठम्:शब्दापशब्दविवेकः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१४. शब्दापशब्दकिवेके


३६. धावकादिभिः कविभिः स्वराज्ञो नाम्ना प्रकाशितानि काव्यानीति प्रथते प्रवादः । ३७. सर्वाहं यत्किमपि गृहकृत्यं सम्पादयन्ती सा परं निर्वृणोति । ३८. गणरात्रं निशा बह् व्यः । (अमरे १।३।६) ३९. पुरा किल सुकर्मार्जितशान्तिसम्पदं भारतं वर्षं लोकस्य स्पृहणीयं बभूव । ४०. धर्मस्यैकपादेवाऽवशिष्टः कलावित्याहुः । ४१. अज्ञानान्धतमसि दन्द्रम्यमाणा१ न जातु परं पुमर्थं साधयन्ति । ४२. इदानीमर्धरात्रिर्गतेति विरमामोऽध्ययनात् । ४३. न गर्दभा वाजिधुरं वहन्ति । ३६. स्वस्य राजा स्वराज तस्य स्वराजस्य इति भवितव्यम् । राजाहः- सखिभ्यष्टच् । ३७. अह्नोऽह्न एतेभ्य इति सर्वाह्णमिति युक्तम् । अह्नोऽदन्तादिति णत्वम्। ३८. 'बहुगुणवतुडति संख्या' इति गणशब्दः संख्या । गणानां रात्रीणां समाहारो गणरात्रम् । अहःसर्वैकदेशेत्यादिनाऽच्समासान्तः । सूत्रे पठितेन चेन पूर्वसूत्रादव्ययसङख्ये अनुकृष्येते । संख्यापूर्वं रात्रं क्लीबमिति क्लीबता । ३६. शान्तिश्च सम्पच्चेति समाहारे द्वन्द्वाच्चुदषहान्तात्समाहारे इति टचि शान्तिसम्पदमिति रूपम् । पश्चाद् बहुव्रीहिः । सुकर्मार्जितं शान्तिसम्पदं येन तत् । अहो नेह किञ्चिदनवदातम् । ४०. संख्यासुपूर्वस्य पादशब्दस्य बहुव्रीहावन्तलोपो विधीयते । तेन प्रकृते एकपाद:, एकः पाद इति वा वक्तव्यम् । ४१. अवसमन्धेभ्यस्तमस इत्यचि समासान्तेऽज्ञानान्धतमसे इत्येव साधु । ४२. अर्धरात्रो गत इत्येवं न्यसनीयम् । अहःसर्वैकदे शेत्यादिनाऽच् समासान्तः । रात्राह्नाहाः पुंसीति पुंस्त्वम् । ४३. ऋक्पूरब्धू: पथामानक्षे इत्यकारे समासान्ते स्त्रियां टापि वाजि- धुरामिति वक्तव्यम् ।१. जङ्गम्यमानाः । बम्भ्रम्यमाणा इत्यर्थः ।