पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासान्ताः ३१३


२९. अद्यत्वे यश्चिरं जीवति स वर्षशतं जीवति । इदमेव च पुरुषा- युरित्यामनन्त्यृषयः । ३०. ईश्वर एकं विपथेन नयत्यपरं सुपथेन । तेन भगवतोऽनुग्रहः सततमेषणीयः । ३१. नहि रात्रिन्दिवा प्रयस्यन्तः समे१ समं समृद्धमनोरथा भवन्ति । ३२. मध्ये दिवं तपति दिनकरः । महांश्च नः क्लमः । तेनेहैव विश्रा- म्यामः । ३३. यत्र समेधितमेधसोऽपि विमुह्यन्ति तत्र हता दुर्मेधस इति किमु वाच्यम् । ३४. आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी । (अमरे) ३५. वरतनु ! सम्प्रवदन्ति कुक्कुटाः । २६. अचतुरविचतुरेत्यादिना सूत्रेण पुरुषायुषमित्यच्प्रत्ययान्तं निपाति- तम्, तेन पुरुषायुरित्यसाध्वेव । ३०. न पूजनात् (२।४।६९) इति समासान्तनिषेधे 'सुपथा' इति तृतीयान्तं स्यात् ३१. अचतुरविचतुरेत्यादिना रात्रिन्दिवमित्यच्समासान्तान्तं निपाति- तम्, । तेन रात्रिन्दिवेति प्रमाद: । ३२ अदन्तोऽपि दिवशब्दोऽस्ति दिवौकसि दर्शनात् । तेन षष्ठयन्तेन सह पारेमध्ये षष्ठया वेति समासः । नाव्ययीभावादतोऽम्त्वपञ्च- म्या इति सुपोऽमादेशे मध्येदिवमिति साधु । ३३. समेधितमेधा इत्येव बहुवचने रूपम् । असिचोऽप्रसङ्गात् । ३४. आगामिवर्तमाने अहनी युक्ते अस्यामिति बहुव्रीहिः । तेन तत्पुरुष- स्य राजाहःसखिभ्यष्टच् इति विधीयामनष्टच्समासान्तो नेह प्रसज्यते । ३५. वरतनु इत्यत्र यदि नदीसंज्ञकस्तनूशब्द: तदा अम्बार्थनद्योर्ह्रस्वः इति ह्रस्व: । नद्यृतश्चेति कप् च प्राप्नोति । परत्वात् कप् स्यात् । ह्रस्वोकारान्ते तनुशब्दे च ह्रस्वस्य गुण इति गुणे 'वर- तनो' इति स्यात् । संज्ञापूर्वकविधेरनित्यत्वान्न भवतीति यथा- स्थितं साधु ।१. सर्वे ।