पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१२ शब्दापशब्दविवेके


२४. रामेण ह्येकेन चतुर्दश सहस्राणि भीमकर्मणां रक्षसां हतानि खरदूषणत्रिमूर्धानश्च । २५. इयं च साधारणमेधसामपि न न विदितं सारल्यं सत्तमो नय इति । २६. यदि प्रत्यहं पात्रसंमार्गो न स्यात्तर्हि पात्रेषु पूतिगन्धिर्जायेत । २७. शोभनगन्धिना प्रातस्तनेन समीरेण यथा सन्तृप्यतीन्द्रियग्रामो न तथार्थान्तरेण २८. यावदिदं शरीरं स्वस्थमरुजमपरीतं च जरया तावन्निः श्रेयसि प्रयतेत सुधीः । २४. द्वित्रिभ्यां षमूर्ध्न इति षप्रत्यये टिलोपे खरदूषणत्रिमूर्धा इति भवितव्यम् । द्वित्रिभ्यां पाद्दनमूर्धसु बहुव्रीहौ (३।२।१९७) इति स्वरसूत्रे मूर्धसु इति निर्देशात्समासान्तोऽनित्यः । अन्यथा प्रक्रमाभेदाय मूर्धेष्वित्येव वदेत् । २५. नित्यमसिच् प्रजामेधयोरित्यसिच् समासान्तो नञ्दुःसुपूर्वादेव मेधाशब्दाद् भवति नान्यपूर्वात्, तेन साधारणमेधसामिति प्रामादिकम् । अस्वरितत्वादेव अन्यतरस्यां ग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधस इति सिध्यतीति वृत्तिकारः । तथा च भारते प्रयोगः 'श्रोत्रियस्येव ते राजन्मन्द- कस्याल्पमेधसः अनुवाकहता बुद्धिर्नेषा तत्त्वार्थदर्शिनी (वन० ३५।१९) ॥ सम्प्रति समुपलभ्यमाने महाभारते तु मन्द- कस्याविपश्चित इति पाठो दृश्यते । साधारणमेधसाम् इत्यस्य साधुत्वे तु शिष्टानुग्रहो नास्तीति नेदं साधुत्वमवगाहते । २६. बहुव्रीहौ समास एव उदादिभ्यो गन्धस्येकारोऽन्तावयवो विधी- यते न तु तत्पुरुषे । तेन प्रकृते पूतिगन्ध इत्येव । पूतिश्चासौ गन्धश्चेति विग्रहः । २७. गन्धस्येदुत्पूतीत्यादिसूत्रे शोभनशब्दस्यादर्शनात्ततः परस्य गन्ध- स्येकारोऽन्तावयवो न शक्नोति भवितुम् । तेन शोभनगन्ध इत्येव प्रयोगार्हम् । २८. निश्चितं श्रेयो निःश्रेयसम् । इदं च अचतुरविचतुरेत्यादिना- च्प्रत्ययान्तं निपातितम् । तेन सप्तम्यां निश्रेयसे इति स्यात् ।