पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समासान्ताः ३११


१६. अहो अन्यतमः प्रविष्टा: स्मः । नेह हस्तस्पर्शादिनापि किंचित्प्र- ज्ञायते । १७. सुगन्धिरयमापणः क्षणमत्रैव तिष्ठामः । १८. अयं पथिप्रज्ञ१ इति पथप्रदर्शको नो भवितुमर्हति । १९. पञ्चषड्दिवसान्मयि२ वस्तुमर्हसि । ततः स्वान्गृहान् गमिष्यसि । २०. वाङ्मनसोरगोचरो भगवतो महिमा । तथा हि धृतिः-- 'एता- वानस्य महिमाऽतो ज्यायांश्च पुरुष इति । २१. आह्वय सुग्रीव वालिने भ्रातृगन्धिनम् । (श्रीरामायणे) २२. कल्याणी खलु पूर्वोत्थायिनो जघन्यसंवेशिनो३ऽस्यान्तेवासिनोऽहो- रात्रिचर्या । २३. अन्तर्लोमाऽयं पट: स्पर्शे मृदुः । १६ अवसमन्धेभ्यस्तमस इत्यन्धतम समिति तु युक्तम् । १७. शोभना गन्धा (द्रव्याणि) अति सुगन्धः (आपणः) । गन्धस्येदु- त्पूतिसुसुरभिभ्य (२४११३५) इतीत्वं तु गन्धस्यकान्तत्व एव भवति । एकान्त एकदेश इव अविभागेन लक्ष्यमाण इत्यर्थ इति दीक्षितः । तेन सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । १८. पथिप्रदर्शक इत्येव साधु । ऋक्पूरब्धूःपथामित्यसमासान्तः समासस्यान्तावयवो विधीयते । पूर्वपदस्य पथिन्शब्दस्य तु न । १९. पञ्च वा षड् वेति पञ्चषाः । तान् पञ्चषान् संख्ययाव्ययासन्ने- त्यादिना समासः । बहुव्रीहौ संख्येये डजबहुगणात् इति डचि पञ्चषा इति रूपं निष्पद्यते । २०. वाक् च मनश्चेति वाङ्मनसे, तयोः वाङ्मनसयोः । अचतुरविच- तुरेत्यादिनाऽजन्तत्वनिपातनात् । २१. भ्रातृत्वमल्पमत्रेति भ्रातृगन्धि: । अल्पाख्यायामितीकार: समा- सान्तः स्यादिति पाणिनीयाः । २२. अहश्च रात्रिश्चेत्यहोरात्रः । अहःसर्थैकदेशेत्यादिनाच्समासान्तेन भाव्यम् । रात्राह्नाहाः पुंसीति समाहारद्वन्द्वस्यापि पुंस्त्वम् । अहो- रात्रचर्येत्येवं वक्तव्यम् । २३. अन्तर्वहिर्भ्यां च लोम्न (१।४।११७) इत्यपि समासान्तेऽन्तर्लोम१. पन्थानं प्रजानातीति । २. मदन्तिके। ३. पश्चाच्छायिनः ।