पृष्ठम्:शब्दापशब्दविवेकः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१० शब्दापशब्दविवेके


९. वापीकूपतटाकादिभिरलङ्कृता सुपथीयं नगरी किमपि राम- रणीयकं धत्ते । १०. अयं किंगौः, अयं च सङ्गवः, जरन्नपि१ यो वहत्यनोदितः२ । ११. एकार्थके इमे ऋक्साम्नी इति न न विदितमल्पश्रुतस्यापि । १२. किमित्यवमूर्धः३ शेषे ? उत शिरोर्तिस्तेऽस्ति ? १३. अनेकप्रकटितपरिपाटीनटीनर्तकानां वेषलीलेयं ललिता मनो हरति प्रेक्षकाणाम् । १४. इह कतिपयाहोवासः शरीरं तवोपस्करिष्यते४ । १५. प्रसन्नललिता सुमाधुरीयं वाग्धोरणी५ कस्य मुदे न ? ९. सुपथी नगरी । शोभनाः पन्थानोऽस्यामिति विग्रहः । ऋक्पूरब्धू:- पथामानक्ष इत्यकारः समासान्तो न भवति । न पूजनादिति (५।४।६९) तन्निषेधात् । नान्तत्वान्ङीपि भस्य टेर्लोपे सुपथीति साधु । ननु इनः स्त्रियामिति विहितः कप् कुतो न । न पूजनादिति निषेधः स्यादिति मा स्म शङ्किष्ठाः, षच: प्राचीनानामेव स निषेधः । कप् प्रत्ययश्चायं तदुत्तरः । तस्मात्समासान्तविधेरनित्य- त्वादिति कथंचित्समाधेयम् । १०. किमः क्षेप इति समासान्तनिषेधात्किंगौरिति साधु । कुत्सितो गौः किगोः । संश्चासौ गौश्चेति सद्गवः । गोरतद्धितलुकीति टच् । ११. अचतुरविचतुरसुचतुरेत्यादिनाऽचतुरादयोऽजन्ता निपात्यन्ते । तेन ऋक्सामे इत्येत्व साधु । १२. समासान्ताप्रसङ्गादवमूर्धा इति वक्तव्यम् । द्वित्रिभ्यां परस्य मूर्ध्न: षविधिः । १३. प्रकटितानेकपरिपाटीकानां नटीनर्तकानामित्येवं न्यासो निर्दोषः । नद्यृतश्चेति कप् । निष्ठेति बहुवहौ निष्ठान्तस्य पूर्वनिपातः । १४.राजाहःसखिभ्यष्टच् इति टचि कतिपयाहवास इत्येव न्याय्यम् । कतिपयाहान् वास इति कतिपयाहवास इत्यत्यन्तसंयोगे चेति द्वितीयासमासः । १५. शोभना माधुरी यस्याः सा सुमाधुरीका । नघृतश्चेति कप् ।१. वृद्धः । २. अप्रेरितः ३. अवनतो मूर्धाऽस्य । ४. गुणमाधास्यति । ५. वाक् प्रवाहः ।