पृष्ठम्:शब्दापशब्दविवेकः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यासोक्तिः ३०५


व्यासोकृत्यधिकार एकादश । १. स्वकीयसमाजपत्तनविश्वेषां चाभ्युदयं कामयन्ते सन्तः । २. पुराकल्पे मनुष्याणां सहस्रवर्षायुरप्यासीदिति केचित् पौरा- रिणकाः । ३. मनोहरनापित आहूयतां वपत्वस्य बालस्य शिरोरुहानिति । ४. स्वार्थं रिरक्षिषन्न परार्थं हन्यादिति सर्वलोकसम्मतो न्यायः । ५. आचार्यो हि च्छात्रस्य सुप्तभावनां प्रबुद्धां चिकीर्षति । ६. ग्रामवसतिर्दीनैकतां प्राप्तः सत्याग्रहव्रतो जनः सततमुन्नयेदा- त्मानम् । ७. पाद्यार्घ्याचमनीयं त्रिविधं जलं निवेदयेद् गृहागताय । १. स्वस्य समाजस्य च पत्तनस्य च विश्वस्य चाप्यभ्युदयं कामयन्ते सन्त इत्येवं न्यसनीयम् । सर्वादिगणे पाठाद् विश्वशब्दस्य सर्व- नाम-संज्ञा । विश्वशब्दः सर्वपर्यायवचनः साक्षाज्जगद्वचनो न, तात्पर्यतस्तु जगति वर्तते । द्वन्द्वे च सर्वनामसंज्ञानिषेधाद् विश्वे- षामिति प्रामादिकम् । २. आयुः सहस्रं वर्षाण्यासीदित्येवं व्यासेन वक्तव्यम् । संज्ञायामेव संख्या समानाधिकरणेन समस्यत इति नियमात् । ३. मनोहरो नाम नापित इत्येवं व्यासोक्तिरेव साध्वी । विशेषणं विशेष्येण बहुलमित्यत्र बहुलग्रहणादत्र समानाधिकरणसमासो न । अर्जुन: कार्तवीर्यः शिंशपा वृक्ष इतिवत् । ४. सम्मतशब्द इष्टापरपर्यायः । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने ऽत्र क्तः । क्तेन च पूजापामिति षष्ठीसमासनिषेधात् सर्वलोकस्य सम्मत इति वाच्यम् । ५. समासे सुप्तार्थो गुणीभूत इत्युद्भूततायै व्यासेन वक्तव्यम् । सुप्तां भावनामिति । ६. दीनः स हैकतामिति पृथक् पदत्वमाश्रयणीयम् । अविहितश्चायं सहार्थे तृतीयया समासः शास्त्रेणेति नादरणीयः । ७. प्रत्येकं प्राधान्यख्यापनाय पाद्यम् अर्घ्यमाचमनीयमिति पृथक्त्व- माश्रयणीयम् । तथैव त्रैविध्यं जलस्याभिव्यक्तं भवति । विशे- षणसमासे त्वेकस्य विशेषणत्वेऽपरस्य विशेष्यत्वं स्यात्, त्रैविध्यं च विहतं स्यात्।