पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०० शब्दापशब्दविवेके


२७. गर्भधारणपोषाभ्यां मता माता गरीयसी । २८. मध्यन्दिनार्कसंतप्तः सरसीं गाहते गजः । २९. सन्देहद्वापरावेतौ पर्यायवचनौ परिपठति कोषकारः । तत्र पूर्व- पद आत्वं केनेति वेत्थ चेच्छब्दविदसि नूनम् । ३० देवासुरैरमृतमम्बुनिधिर्ममन्थे । ३१. मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् (मेघ० १।१०)। ३२ किमिदं मदर्थमन्यदर्थं वा । अन्यार्थमेवैतत् । ३३. सर्वाणि श्रेयांस्यधिजग्मुषस्ते कामन्याशिषं प्रयुञ्जीमहि । ३४. इदं बृहत्तन्त्रम् इदं च कातन्त्रम् । ३५. अयं मे समानगोत्रः । यथाऽहं वासिष्ठस्तथाऽयम् । २७. अल्पाच्तरस्य पूर्वनिपाते प्राप्ते लक्षणहेत्वोः क्रियायाः (३।२।१२६) इत्यनित्यत्वज्ञापनाद् गर्भधारणपोषाभ्यामित्यपि साधु । २८. मध्यन्दिनमित्येकदेशिसमासः । मध्यं दिनस्येति मध्यन्दिनम् । सर्वोऽप्येकदेशः कालेन समस्यते । संख्यविसायेति ज्ञापकस्य सामान्यापेक्षत्वात् । मध्यस्य मकारान्तता निपातनात् । २९. द्वौ पक्षौ परौ यत्र स द्वापरः । पृषोदरादित्वादात्वम् । ३०. देवासुराणां कादाचित्को विरोध इति येषां च विरोधः शाश्व- तिक इत्यनेनैकवद्भावो नेति सर्वं सुस्थम् । ३१. मन्दं मन्दमिति प्रकारे गुणवचनस्येति द्विरुक्तिः । कर्मधारय- वदुत्तरेष्विति सुब्लुकि मन्दमन्दमिति स्यात् । अत्र कथंचिद्वीप्सा- यामेव द्विरुक्तिर्निर्वाह्येति मल्लिनाथः । मन्दं मन्दमित्यत्राप्रका- रार्थे द्विर्भाव इति च काव्यालङ्कारसूत्रवृत्तौ वामनः । ३२. अर्थे विभाषेति विभाषा दुगागमेऽन्यदर्थमन्यार्थमिति चोभयं साधु । ३३. अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् इत्यादिना दुगागमेऽन्यदाशिष- मिति ब्रूयात् । अन्याऽऽशीः, अन्यदाशीः, ताम् । ३४. ईषदर्थे इति को: कादेशे साधु । ३५. ज्योतिर्जनपदरात्रिनाभिनामगोत्रेत्यादिना समानस्य सभावे सगोत्र इत्येव साधु।