पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ शब्दापशब्दविवेके


१२. उक्षा स द्यावापृथिवी बिभर्तीत्यृच्युक्षाशब्द: कमर्थमाहेति जिज्ञा- स्यम् । १३. प्रत्येकस्य प्रश्नस्य समा अङ्काः । ये केऽपि षट् कामतः प्रति- वक्तव्याः । १४. प्रतिकशप्रतिष्कशशब्दयोर्विशेषं ब्रूहि यदि वेत्थ । १५. कदाचारा अपि पुरुषाः कदाचिच्चातुर्यवशात्सदाचारा इति प्रसिध्यन्ति । १६. वेदान्तेषु यं द्यावाक्षामे व्याप्य स्थितं पूरुषमाहुः स निःश्रेयसाय नोऽस्तु । १७. इदं त्र्यृचं सूक्तं इदं सप्तर्चम् । १८. इमां समस्यामवश्यावश्यं पूरयेयुश्छात्राश्छन्दोविचित्यां च स्वस्य वैशारदीं प्रमाणयेयुः । १२. उक्षशब्द इत्येव साधु । सुब्लुकि सर्वनामस्थानं परं नास्तीत्यु- पधादीर्घस्याप्रसक्तिः । १३. प्रत्येकमित्येव साधु । एकमेकं प्रतीति प्रत्येकम् । वीप्सायामव्ययी- भावः । नाव्ययीभावादतोऽम्त्वपञ्चम्या इति सुप अमादेशे प्रत्ये- कमिति रूपम् । प्रश्नशब्दोऽपि षष्ठ्यां बहुवचने पठनीयः । १४. प्रतिगतः कशां प्रतिकशः प्रादिसमासः । प्रतिकशोऽश्वो यः कशां न गणयति । प्रतिष्कशश्च कशेः (६।१।१६२) इति प्रतिपूर्वस्य कशेः पचाद्यजन्तस्य सुट् निपात्यते षत्वं च । प्रतिष्कश: पुरोयायी सहायो वोच्यते । तथा च श्रीरामायणे प्रयोगः । त्वं मे भव प्रतिष्कश इति । १५. कोः कतत्पुरुषेऽचीति तत्पुरुषेऽयं विधिः । प्रकृते च बहुव्रीहिः । तेन दुर्लभोऽत्र कदादेशः । कुत्सिताचारा इत्येवं वक्तव्यम् । १६. दिवो द्यावेति सूत्रेण देवताद्वन्द्वे 'द्यावा' इत्यादेशो विधीयते । तेन नात्र कश्चिद्दोषः । १७. तिस्र ऋचो यस्मिस्तत्तृचम् । ऋचि त्रेरुत्तरपदादिलोपश्छन्दसीति वक्तव्यात् त्रे: सम्प्रसारणमुत्तरपदादिलोपश्च । अयं च च्छन्दसि विधिरिति लोके त्र्यृचमित्यपि साधु । १८. लुम्पेदवश्यमः कृत्ये इत्यस्याप्राप्तेरवश्यमवश्यमित्येव साधु ।