पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वपदह्रस्वादिः २९३


१७. निरीक्ष्य मेने शरदः कृतार्थता । १७. शरत्कृतार्था, तस्या भावे तलि कृतार्थाशब्दस्य समस्तस्य गुण- वचनत्वाभावात्पुंवद्भावो न प्राप्नोतीति शङ्क्यते । सत्यम् । मामान्ये नपुंसकमिति कृतार्थमित्यस्मात्तल् बोध्यः । इति पुंवद्भावविवेचनम् । १ पूर्वपदह्रस्वदीर्घाधिकारः सप्तमः । १. अभिरूपः१ सुकुमारः स कुमारः नरींमन्य इत्यहो अस्य विभ्रमेण जितम् । २. न गङ्गदत्तः पुनरेति कूपम् । ३. इयं हि ब्राह्मणीब्रुवा२ । अस्या ब्राह्मणीत्वे मानं मृग्यम् । ४. वैदेहिबन्धोर्हृदयं विदद्रे (रघु० १४।३३) ५. मर्माविध इमा उक्तय: किमपि क्षिण्वन्ति हृदयं श्रोतृणाम् । ६ अस्तीह च्छात्राणामेको विश्वामित्रो येन विष्णुमित्रस्य सतीर्थ्यस्य पुस्तकं चोरितम् । १. खित्यनव्ययस्येति पूर्वपदह्रस्वत्वे नारिंमन्य इत्येव साधु । २. ङ्यापोः संज्ञाच्छन्दसोर्बहुलमिति संज्ञाया गङ्गाया ह्रस्वत्वे गङ्ग- दत्त इति साधु । बहुलग्रहणात्क्वचिद् गङ्गादत्त इत्यपि । ३. घूरूपकल्पेत्यादिना ङ्यन्तस्यानेकाचो ब्राह्मणीशब्दस्य ह्रस्वत्वे ब्राह्मणिब्रुवेत्येव शब्दः । ४. ङ्यापोः संज्ञेति हस्वत्वे वैदेहिबन्धोरिति साधु । ५. नहिवृतिवृषिव्यधीत्यादिना पूर्वपदस्य दीर्घत्वे मर्माविध इत्येव साधु । मर्माणि विध्यन्तीति मर्माविधः । ६. मित्रे चर्षावित्यषावभिधेये विश्वशब्दस्य पूर्वपदस्य दीर्घो भवति । अयं तु कश्चिन्माणवकोऽनृषिः, तेन विश्वमित्र इत्येव साधु । १. मनोज्ञः । २. आत्मानं ब्राह्मणीं ब्रूते । ब्रुवः पचाद्यच् । गुणाभावो निपातनात् ।