पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९२ शब्दापादविवेके


७. न ह्यैश्वरीसृष्टेः समुत्पादकाः परमाणवो भवितुमर्हन्ति । ८. पश्य प्राचीदिशोऽलङकारभूत उदेति भगवान् विवस्वान् । ९. शूद्रादयोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्य राजन्यविप्रा- सु जायन्ते वर्णसङ्कराः (मनु०१०।१२) । १०. तामसीबुद्धिरसौ पृथग्जनोऽसकृत्प्रेर्यमाणोऽपि न सुकृते प्रवर्त ते । ११. अस्मिन्कर्मणि तस्याः कतृ त्वं केनापह्नूयते ? १२. ते हि भगवन्तो नैःस्पृह्यस्य पराकाष्ठां भेजिरे । १३. इमे मान्या व्यवस्थापिकासभाया: सभ्या: । १४. रसवतीसुरसरस्वतीधाराभिः को नेच्छेदात्मानमभिषेक्तुम् ? १५. परपुरुषार्थब्रह्मज्ञानहेतुत्वादुपनिषदां पराविद्यात्वम् । १६. प्रेक्षावान् खलु पूर्वतरमेव देवीसम्पतसम्पादने प्रवर्तेत । ७. वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (६।३।३२) इति पुंवद्- भावप्रतिषेधस्य पुंवत्कर्मधारयजातीयदेशीयेष्विति प्रतिषेधाद् ऐश्वरी सृष्टेरिति दुष्टम् । पुंवद्भावे सति ऐश्वरसृष्टेरिति भाव्यम् । ऐश्वर्याः सृष्टेरित्यसमासोक्तिस्तु भव्या । ८. प्राचीदिश इत्यत्र पुंवद् कर्मधारयेत्यादिना पुंवत्त्वं दुर्वारम् । तेन प्राग्दिश इत्येव साधु । ९. द्वन्द्वे न क्वचित्वद्भाव: शिष्ट: शास्त्रेणेति वैश्या-राजन्या- विप्रास्वित्येवं साधूक्तं स्यादिति पाणिनीयाः । १०. तामसी बुद्धिरस्येति बहुव्रीहिः । वृद्धिनिमित्तस्य चेति पुंवद्भाव- प्रतिषेधः । ११. कीत्वमिति तु युज्यते । कृदन्तस्यागुणवचनत्वादित्युक्तमध- स्तात् । १२. परकाष्ठामित्येव साधु । दुनिवार: पवद्भाव इति परां काष्ठा- मिति व्यासेन वा वक्तव्यम् । १३. पुंवत्कर्मधारयेत्यादिना पुंवद्भावे व्यवस्थापकसभाया इत्येव साधु । १४. रसवत्सुरसरस्वतीत्याद्येव निर्दोषं पुंदद्भावस्य दुर्वारत्वात् । १५. परविद्यात्वमित्येव । आवश्यक: पुंवद्भावः । १६. दैवसम्पत्सम्पादन इत्येवं न्यसनीयम् । पुंबद् भावस्य दुष्परि- हरत्वात्।