पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ शम्दापशब्दविवेके


४१. चतुः पञ्चशतं वा रोगिणस्तत्रानुदिनं प्राप्नुवन्ति, इष्टं चोपचा- रं विन्दन्ति । ४२. सत्यं परिच्छेत्तुमसाध्ययशसो रामादयो भुवः परिवृढाः । ४३. ततः सहसा बिल्वबृहत्फलेन पतता भग्नमस्य खल्वाटस्य शिरः । ४४. मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् । ४५. पतन्त्येनेके जलधेरिवोर्मयः (किराते) । ४६. आलोकयामास हरिमहीधरानधिश्रयन्तीर्गजताः१ परश्शताः (शिशु०१२।५०) ४१. चत्वारि शतानि पञ्च शतानि वेति वक्तव्यम् । संख्या समानाधि- करणेन न समस्यत इत्यसकृदुक्तमधस्तात् । चतुष्पञ्चानि शता- नीत्येवमपि दुर्लभं वक्तुम् । संख्येये वर्तमाना संख्या संख्यया समस्यते बहुव्रीहिश्च समासो भवति । प्रस्तुते तु चत्वारि वा पञ्च वेति संख्या संख्येये न वर्तते नाम । ४२. परिच्छेत्तुमसाध्ययशस इत्यपार्थकः शब्दसन्दोहः । असङ्गतेः । असाध्ययशस इत्यसमर्थ समासः । अपरिच्छेद्ययशस इत्येव निर्दु- ष्टोन्यासः । ४३. बृहद्बिम्वफलेनेति व्यवहारानुगो न्यास: । पूर्वं सम्बन्धाख्यायकः षष्ठी समासः, पश्चाद् विशेषणसमास इत्येव क्रम इत्यसकृदुक्तम् । ४४. कर्मणि चेत्युभयप्राप्तौ या कर्मणि षष्ठी सा न समस्यत इति सुराया: पानमित्येव साधु । केचिदविशेषेण विभाषामिच्छन्तीति वचनानान्मर्कटस्येति षष्ठी साध्वी । तस्य वृश्चिकेन दंशनमित्य- समास एव वरम् । ४५. उत्तरपदार्थप्रधानो हि नञ् समासः । एकत्व बुद्ध्या भ्रम इत्यतो- ऽयमेकशब्द एकस्मिन्नित्येकवचनमेव युज्यते । ज्ञापकं च--अनेक- मन्यपदार्थे इति । तथा च माघ:-करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रश (शिशु० १९।३६) इति । रक्षितस्त्वाह-अध्यारोपितबहु- त्वाद् बहुवचनम् । यथा द्युद्भ्यो लुङि वृद्भ्यः स्यसनोरिति । अने- कश्चानेकश्चानेकश्चेत्यनेके इत्येक शेषाद्वेति शब्दकौस्तुभे स्थितम् । ४६. शतात्परा इति परश्शताः । पञ्चमीति योगविभागात् समासः । पारस्करादित्वात्सुट् । लोकाश्रयत्वाल्लिङ्गस्येति न परवल्लिङ्गता१. गजानां समूहः गजता । समूहे तल् ।