पृष्ठम्:शब्दापशब्दविवेकः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८४ शब्दापशब्दविवेके


३०. अर्जुनः किल पातालदेशस्य नृपकन्यामुलूपीं परिणिनाय । ३१. इन्द्रश्चाध्येता बृहस्पतिश्च प्रवक्ता, दिव्यसहस्रवर्षारिण चाध्ययन- काल: न चान्तं जगाम । ३२. पञ्च शतानि च्छात्रा अस्यां पाठशालायायाम् । अत्रार्थे पञ्चश- तमिति समासोक्तिः सावद्योत निरवद्येत्यत्र निर्णयं ब्रूहि । ३३. शतवर्षेभ्यः किञ्चिन्यूनवर्षाणि पञ्चनदं नाम जनपदमाङ्गला अशासुः । ३४. अयं महान् विद्वानस्ति । अयं च महद्विद्वान् । अत्र वाक्यार्थे को विशेषः । उताहो इतरैः साकमिति, तेन तद्व्यक्तये उभयस्मात्पदात् षष्ठी प्रयोक्तव्या, आर्याणां दस्यूनां च संग्रामे संजाते इत्येवं वक्तव्यम् । आर्याणां दस्युभिः सहेति वा । ३०. नृपकन्यामित्यसमर्थसमासः । नृपस्य कन्यामिति वाक्यमेव प्रयोज्यम् । ३१. दिक्संख्ये संज्ञायामिति नियमात् असंज्ञायां संख्या समानाधिकर- णेन सुबन्तेन न समस्यत इति दिव्यानि सहस्रं वर्षाणीत्येवं न्यसनीयं दिव्यं वर्षसहस्रमिति षष्ठीसमासेन वा । ३२. अनन्तरोक्तेनैव नियमेन पञ्चशतमिति सावद्यम् । पञ्चाधिकं शतमित्यर्थे मध्यमपदलोपिसमासे तु न किमप्यवद्यम् । ३३. शताद्वर्षेभ्य इत्येवं निर्दुष्टं स्यात् । निर्दुष्टत्वे उक्तो हेतुः । कि- ञ्चिन्यूनानि इति च वक्तव्यं तस्यार्थस्य प्राधान्यख्यापनाय । ३४. न हि विशेषणानां परस्परं विशेषणविशेष्यभावोऽस्ति । नह्युपा- घेरुपाधिरस्ति विशेषरणस्य वा विशेषणमिति भाष्योक्तेः । गुणानां पारार्थ्याद् इति वैशेषिकसूत्राच्च । तस्मादयं महान् विद्वानिति विशेषणद्वयमेकमेवार्थमिदंलक्षणं विशिनष्टि । अयं विद्वानस्ति महांश्च कुलेन वा धनेन वा विद्याधिगमेन वेत्यर्थः । महदस्य वैदुष्यमित्यर्थो न । नहि महत्त्वेन विद्वत्त्वं विशिष्यते । महाविद्वा- निति समासार्थस्तु महद् विद्वत्त्वमस्येति सम्भवति । तत्र विद्वानिति भावप्रधानो निर्देशः । एकतरस्य विशेषरणस्य विशेष्यत्वकल्पनयाऽयं विशेषणयोः समानाधिकरणस्तत्पुरुषो वा द्रष्टव्यः । अपि वा महद्यथा स्यात् तथा विद्वान् इति विग्रहे महच्छब्दः क्रियाविशेष- णम् । सुप्सुपासमासः।