पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुर्घटासमर्थसमासः २८१


११. देहस्यावसानोत्तरस्मिन्समये कां गतिं गच्छति देहीति सर्वस्य जि- ज्ञासाविषयः । १२. हे त्रिलोकनाथ ! दयाकूपारो१ऽसि । १३. भोः पदार्थमात्रस्य ज्ञातयाथार्थ्यं विद्वन् ! किं नाम तेऽविदितं यन्मयाऽऽख्येयम् । १४. अद्यत्वे त्रिसहस्राभिर्जातिभिर्विभक्ता हिन्दवः परोप२ जापमन्त- रेणाप्यन्तर्जर्जरतां गताः । १५. स्वोदात्ताचरणेन पुरुष प्रात्मानमुन्नयति, अनुदात्ताचरणेन चा- धो नयति । १६ अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति (अनर्घ०) ११. अवसानोत्तरस्मिन्नित्यसमर्थसमासः । अवसानमिति देहेन सम्ब- द्धमिति सापेक्षम् । सापेक्षमसमर्थं भवति । तेन देहावसानोत्तरस्मि- न्नित्येवं न्यासो न्याय्यः । १२. दुर्लभस्त्रिपदस्तत्पुरुष इति त्रयाणां लोकानां नाथ इति समासो न स्यात् । तेन त्र्यवयवो लोकस्त्रिलोकः । मध्यमपदलोपी समासः । त्रिलोकस्य नाथस्त्रिलोकनाथ इत्येवं व्याख्येयम् । १३. सापेक्षत्वेऽपि गमकत्वात्समासो देवदत्तस्य गुरुकुलमितिवत् । तेन ज्ञातयाथार्थ्येति साधु । १४. त्रिसहस्राभिरित्यशब्दः । त्रिषु जातिसहस्रेषु इति वक्तव्यम् । क्वचित् त्रिसहस्रमित्येकवचनान्तं प्रयुज्यते, व्यधिकं सहस्रमिति च तद्विग्रहो भवति । त्रीणि सहस्राणीत्यर्थे तु समासो नास्ति । दिक्सं- ख्ये संज्ञायामिति नियमात् । १५. पूर्वं षष्ठीसमासः सम्बन्धाख्यायको भवति पश्चात्तत्सम्बन्धवान् विशेष्यत इत्युदात्तस्वाचरणेनेति न्यासः शोभनः स्यात् । उत्तर- पदार्थप्रधानस्तत्पुरुष इत्युदात्तार्थो गौणतां भजत इत्युदात्तेन स्वाचरणेनेति शोभनतरो न्यासः । स्वशब्दमन्तरेणापि तदर्थ- गतेरुदात्तेनाचरणेनेति शोभनतमः । १६. सहशब्देन सदृशवचनेन समासो द्रष्टव्यः । वोपसर्जनस्येति वा सादेशः । अत एव सत्वाभावपक्षे श्रीरामायणे प्रयोगः-तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ( ) इति ।१. अकूपारः समुद्रः । २. उपजापः कर्णेजपः ।