पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ शब्दापशब्दविवेके


९. एतत्पर्वतोपरिष्टाद् विस्तीर्णा समतला भूरस्ति । १०. परस्परविरोधजनयितार इमे ग्रन्था न विश्वजनीना१ इति सत्यम् । ११. अस्त्ययं लोकः पुत्त्राभिलाषुकः । १२. अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता (कु० ६।७९) । १३. महिलोत्तमायाः श्रीसीतायाः के वयं महिमानं परिच्छेत्तुम् । १४. कविप्रथमपद्धतिप्रणेता भगवान्वाल्मीकिरद्यापि कवीनामुपजीव्यः । १५. कार्तवीर्यार्जुनो नाम राजा बाहुसहस्त्रभृद् बभूव । १६. शुक्राचार्यकन्यादेवयान्या वृषपर्वदुहितृशर्मिठायाश्च मिथ: कलहो भूत् । ९. पूररणगुणेत्यादिना शास्त्रेणाव्ययेन षष्ठीसमासनिषेधात् पर्वत- स्योपरिष्टादित्येव साधु । १०. परस्परविरोधस्य जनयितार इत्यसमासेन वक्तव्यम् । कर्तरि चेति षष्ठीसमासनिषेधात् । ११. न लोकाव्ययनिष्ठाखलर्थतृनाम् (२।३।६९) । इति कृद्योगलक्ष- णाया: षष्ठ्या निषेधे पुत्राद् द्वितीया । पुत्त्रमभिलाषुकः । अभि- लषेरुकञ् । द्वितीयासमासविधेरभावाद् वाक्यमेव साधु । १२. अत्र चतुर्थीसमासविधेरभावात् सद्भर्त्रे प्रतिपादितेत्येव साधु । अस्ति च तत्पाठान्तरं मातृकाग्रन्थेषु । १३. महिलानामुत्तमाया इत्येव साधु । उक्तोऽत्र हेतुः । १४. कविप्रथमपद्धतेः प्रणेतेत्येव न्यासो न्याय्यः । कर्तरिइति षष्ठी- समास निषेधात् । १५. विशेषरणं विशेष्येण बलमिति समासः । कार्तवीर्यश्चासावर्जुन- श्चेति विग्रहः । षष्ठी समानाधिकरणेन न समस्यत इति प्रतिषेधे सत्यपि विशेषणं विशेष्येण बहुलमिति समासो भवत्येवेति वृत्तिः । १६. शुक्राचार्यकन्याया देवयान्याः वृषपर्वदुहितुः शर्मिष्ठाया इत्येवं व्यासेन वक्तव्यम् । पूरणगुणेत्यादिना सूत्रेण षष्ठ्याः समाना- धिकरणेन समासनिषेधात् ।१. विश्वजनेभ्यो हिताः ।