पृष्ठम्:शब्दापशब्दविवेकः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अविहितनिषिद्धसमासः २७५


३. दुःखाग्निदग्धाञ्जीवनोपरमतो जनाननुकम्पन्ते सम्यग्दर्शन- सम्पन्ना महात्मानः । ४. विद्वत्पूजाकर्तुर्न केवलं व्यतिक्रमः स्वार्थहानं च । ५. अष्टाध्यायीमधीतवतः कस्य नाम न विदितो महिमा पाणिनि- सूत्रकारस्य । ६. स षष्टिरूप्यकारिण मासिकं वेतनं लभते न च निर्वृणोति१। ७. मत्संमतोऽयं पक्षस्तवाप्यभिमत इति संभावयामि । ८. सहजं हि काककार्ष्ण्यं तत्क्रौर्यचापले च । ३. विद्वत्पूजां न करोति, तस्येत्यर्थो विवक्षितः । प्रसज्यप्रतिषेधेऽत्र नञ् । स च न समस्यते । पर्युदासेन च नेह क्वचिदर्थः । तेना- साधुरेवायं न्यासः । ४. जीवनोपरमत इति द्वितीयान्तं पदम् । जुगुप्साविरामप्रमादार्थाना- मुपसंख्यानमिति जीवनशब्दात् पञ्चमी । तस्याः पञ्चम्याः शत्र- न्तेनोपरमच्छब्देन केन समासो विधीयत इति भवान्पृष्ट आचष्टाम् पञ्चमीति योगविभागात् समास इति चेन्मैवम् । तस्य शिष्ट- प्रयोगेषु निर्वाहार्थमभ्युपगमात् । ५. पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमास- निषेधे पाणिने: सूत्रकारस्येति साधु । विशेषणं विशेष्येण बहुल- मित्यनेन तु समासो भवत्येव । तदा नियोगतो विशेषणस्यैव पूर्वनिपातः । सूत्रकारपाणिनेः । ६. दिक्संख्ये संज्ञायामिति नियमात् संज्ञायामेव संख्यावचनाः समानाधिकरणेन समस्यन्ते । अत्र च संज्ञा नास्तीति षष्टिं रूप्यकारणीति व्यासेन वक्तव्यम् । ७. क्तेन च पूजायामिति सूत्रेण क्तस्य च वर्तमाने इति विहितायाः षष्ठ्याः समासो नेति मम सम्मत इत्येव वाच्यम् । सूत्रे पूजा- ग्रहणं मतिबुद्धिपूजार्थेभ्यश्चेति सूत्रोपलक्षणम् । ८. अनित्योऽयं गुणेन निषेधः । तदशिष्यं संज्ञाप्रमाणत्वादिति- निर्देशादिति पूरणगुणेत्यादिसूत्रे दीक्षितः। अनित्यत्वं भाष्ये न दृश्यत इति दाधिमथा । तेन काकसम्बन्धिकार्ष्ण्यं काककार्ष्ण्य- मित्येवं मध्यमपदलोपिसमासकल्पनया साधुत्वमवसेयम् ।१. सुखायते, सुखितो भवति ।