पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६४ शब्दापशब्दविवेके


६५. मूलेनावाहयेद् देवीं श्रवणेन विसर्जयेत् । ६६. औदरं रेचयेद् वायुम् (अग्नि पु० ३७३।७) । ६७. पूर्वेण ग्राममभिराम आरामः । ६८. अनावृष्टिर्जनपदे क्षयाय बाहुवार्षिकी (रा० १।८।१२) । ६९. द्वारं ररवतुर्याम्यम् (भट्टि० १४।१५) । ७०. आर्यस्य मयि पुत्रकल्पः स्नेहः । ७१. यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । (मनु० १११७) । कुरुशब्दात्कुरोरिमे शैषिकेऽणि कौरवा इति रूपम् । कुर्वादिभ्यो ण्य (४।१।१।१५१) इति विहिताद् ब्राह्मणवचनात्कुरुशब्दाण्ण्ये तस्य च तद्राजसंज्ञाया अभावादसति लुकि कौरव्या इति बहुवचने रूपम् । ६५. नक्षत्रेण युक्तः काल इति विहितस्य प्राग्दीव्यतीयस्याणो लुबवि- शेष इति लुपि युक्तवद्भावे च मूलं श्रवण इति च साधू । तत- स्तृतीयायां मूलेन, श्रवणेनेति । ६६. शरीरावयवाद्यति उदर्यमिति तु पाणिनीयाः । ६७. एनबन्यतरस्यामदूरेऽपञ्चम्या इत्यत्र केचित् पूर्वसूत्राद् उत्तराधर- दक्षिणाद् इति नानुवर्तयन्ति, सामान्येन सर्वनामभ्यो विधिमि- च्छन्ति । तन्मते पूर्वणेत्यत्र एनब् निर्दुष्ट:। वस्तुतः स्थितस्य गतिश्चिन्तनीयेति समाधानयत्नमात्रमेतत् । ६८. बहूनि वर्षाणि भविष्यतीत्यर्थे रामायणस्थः प्रयोगः । वर्षस्याभ- विष्यतीत्युत्तरपदवृद्धेः पर्युदासात्केवलया पूर्वपदवृद्धया 'बाहुवर्षि- की' इति रूपमिच्छन्ति पाणिनीयाः । ६९. यमाच्चेति वक्तव्यमिति काशिकास्थाद्वार्तिकात् प्राग्दीव्यतीये ण्ये याम्यमिति रूपं निर्दोषम् । भाष्ये त्वेतद् वार्तिकं न दृश्यते । ७०. पुत्त्रकल्प इत्यात्रास्थाने कल्पप् । ईषदसमाप्तः पुत्रः पुत्त्रकल्प इत्यनिष्टार्थप्रसङ्गात् । न हि स्नेहः पुत्रसदृशो भवति । पुत्त्रात् किञ्चिदून इति तु वक्तव्यम् । पुत्रशब्दः पुत्रस्नेहे वर्तते । नेदं सुभगं वच इति चेत् पुत्रवत् इति वाच्यम् । तत्र तस्येव (५।१।११६) इति सप्तम्यन्ताद् वतिः । ७१. भविष्यति उत्तरपदवृद्धेः प्रतिषेधात्पूर्वपदवृद्ध्या त्रैवर्षिकमित्येवा- भिमतं पाणिनीयानाम् । अपि वा कुल्लूकधृतः पाठोऽपपाठः स्यात् ।