पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २६३


५८. अल्पीयांसोऽचोऽस्येत्यल्पान्तरमित्युच्यतामल्पतराच्कमिति वा । सोपपत्तिकं ब्रूहि । ५९. उभे अपि भगिन्यौ सुन्दर्यौ । कनीयसी तु सुन्दरीतरा । ६०. चाक्षुष्ये भूतग्रामे परिस्फुरति महिमा भगवतः । ६१. कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति ? ६२. रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिक् धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रशं पण्डितं तं च धिग् धिक् । ६३. देवदत्तश्चतुष्कृत्वोऽपि पाठं श्रुत्वा न धारयति, विष्णुमित्रस्तु सकृच्छृणोति चिरं च धारयति । ६४. इमे कुरव इमे कौरवा इमे च कौरव्याः । को विशेषः । ५८. पूर्वं बहुव्रीहिस्ततस्तरप् प्रत्यय इत्यल्पाचतरमित्येव साधु । अत्र भाष्यम् - पूर्वपदातिशये प्रातिशायिकाद् बहुव्रीहिः, सूक्ष्मवस्त्र- तराद्यर्थः । प्रपञ्चितोऽयं विषयो वाग्व्यवहारादर्शे समासविवे- चनायाम् इति तत्रैव द्रष्टव्यः । ५९. घरूपकल्पेत्यादिना ङ्यन्तानेकाचो ह्रस्वत्वे सुन्दरितरेत्येव साधु । ६०. चक्षुषा गृहीतश्चाक्षुषः । शैषिकोऽण् । चक्षुषे हिमिति तस्मै हित- मिति यति चक्षुष्य इति भवति । तत: स्वार्थेऽणि चाक्षुष्य इति साधु स्यात् । ६१. कषायेण रक्तौ काषायौ । हरिद्रया रक्तौ हारिद्रौ । काषायाविव काषायौ । हारिद्राविव हारिद्रावित्युपमानाद् भविष्यति । ६२. जोविकार्थे चापण्य इति पण्यपर्युदासात्कनो लुब्न तेन रामस्य प्रतिकृतिरित्यर्थे रामक इत्येव साधु । एवं लक्ष्मणादिषु द्रष्ट- व्यम् । ६३. द्वित्रिचतुर्भ्य: सुच् इति सुच् संख्यायाः क्रियाभ्यावृत्तिगणन इत्यनेन विहितस्य कृत्वसुचोऽपवादः । तेन चतुरपि पाठं श्रुत्वेति वक्तव्यम् । ६४. कुरुनादिभ्यो ण्य (४।१।१७२) इति कुरुशब्दादपत्ये ण्ये कौरव्यः । क्षत्रियवचनोऽयं कुरुशब्दः । ण्यस्य तद्राजत्वात्तद्राजस्य बहुषु तेनैवास्त्रियामिति बहुष लुकि सति कुरोरपत्यं बहुलमिति कुरवः ।