पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तद्धितपरिशेषः २५९


३२. इह पाठालये नवतम्यां श्रेण्यां पञ्चचत्वारिंशच्छात्रा: संस्कृतम- धीयते । ३३. विविधा हि व्यापारा भवन्ति-केचिन्मानसाः, केचिन्मौखा: परे हास्ताः, अपरे पादाः । ३४. एवं सति पारस्परिकीः काश्चिद् हानीविभावयन्ति सुधियः । ३५. यदितो वत्सराणां पञ्चसाह स्रयामभूत् तद् इदानीमपि पश्यामो- रूप१ मिति स प्रसादो भगवतो व्यासस्य । ३६. प्रायेण मध्यकालिका अनृषिप्रणीता ग्रन्थाः शब्दडम्बरभूयिष्ठा इति न तेषु बहु ग्राह्यं भवति । ३७. इदं नाम कालिकं वैचित्र्यं या खलु संस्कृतिः पुराणैर्मुनिभिः प्राणपणेनापि संरक्षिता सेदानीं तदनुगैरनास्थया वेत्रदण्डैरिव समुत्सार्यते । ३२. तस्य पूरणे डटि नवम्यामित्येव साधु । ३३. मानसा मौखा हास्ता इत्यत्र शैषिकोऽण । पादशब्दात्तु वृद्धाच्छः प्रसक्तः । तेन पादीया इति स्यात् । तस्य च प्रयोगो नास्तीति पादाभ्यां कृता इति व्यासेन वक्तव्यम् । पादकृता इति समासेन वा । ३४. परम्परीणा इत्येव साधु । परोवरपरम्परपुत्त्रपौत्रमनुभवतीति खप्रत्ययः । पारम्परिकमिति परम्पराशब्दादव्युत्पन्नात्प्रबन्धवच- नादध्यात्मादित्वाट्ठञि सिध्यति । प्रयोगोऽस्य नास्तीति साधुत्वं दुरवधारम् । ३५. प्रशंसायां रूपप् (५।३।६६) । साधीयः पश्याम इत्यर्थः । रूपप् तिङन्तादपि भवति । पश्यामोरूपमित्येकं पदम् । ३६. माध्यमकालिका इत्येव साधु । मध्यान्मः । कालाढज् । आदि- वृद्धिः । ३७. कालेन निर्वृत्तम् इत्यर्थे तेन निर्वृत्तम् (१।७६) इति ठञ् नार्हति भवितुम् । न ह्यसौ स्वरूपविधिर्भवति । कालात् (५॥१॥ ७८) इत्यधिकारः । तेन कालकृतमित्येवं वाच्यम् । न च काला- ट्ठञिति शैषिकेण ठञा शक्यं व्युत्पादयितुमिति वाच्यम् । स्वरूप-१. साधु पश्यामः, यथा स्पष्टावभासो भवति तथा पश्याम इत्यर्थः ।