पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५८ शब्दापशब्दविवेके


२५. उपाद्यमः स्वकरणे (अष्टाध्याय्याम् १।३।५६) । २६. न हि रजोवीर्यसंयोगमात्रेण ब्राह्मणं शरीरमुत्पद्यते । २७. प्राङ् निशातो वासरो वासराच्च प्राङ् निशेत्यनादिरेष प्रवाहः । २८. याज्ञवल्कानीमानि ब्राह्मणानि वेदसमसामयिकानि न भवन्ति । २९. युष्माभिस्तेषामेकतरेण सह वञ्चकैरिव व्यवहृतम् । ३०. चौररूपो१ऽयं यदक्ष्णोरप्यञ्जनमपहरति । ३१. वरदः करोतु सुप्रातमह्नामयं हि नायकः । २५. महाविभाषया च्वरेभाव इत्यदोषः । २६. ब्रह्मरण इदं ब्राह्मम् । ब्राह्मोऽजाताविति योगो विभज्यते। ब्राह्म इत्यनपत्येऽणि टिलोपार्थं निपात्यते । ततो जातौ । अपत्ये जाता- वणि टिलोपो न भवति । ब्रह्मणोऽपत्यं जातिर्ब्राह्मणः । २७. प्रागिति दिक्छब्द: । दिक्छब्दयोगे विहिता पञ्चम्यपादान- पञ्चमी न भवतीत्यपादाने चाहीयरुहोरित्यनेन तसेरादेशस्या- योगात्प्राङ् निशाया इत्येव साधु । सार्वविभक्तिको वा तसि- र्वेदनीयः । २८. याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि । कण्वादिभ्यो गोत्र इत्यण् । कण्वादिसर्गाद्यन्तर्गणः । याज्ञवल्क्यादिभ्यः प्रति- षेधस्तुल्यकालत्वाद् इति पुराणप्रोक्तेषु ब्राह्मणपकल्पेष्वितिणि- निर्न । तद्विषयताऽपि न । प्रतिपदं ब्राह्मणेषु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः । २९. एकाच्च प्राचामित्येकशब्दाद्वयोनिर्धारणे डतरच्, बहूनां निर्धारणे डतमच् विहितौ । तेनात्रकतमेनेति साधु । ३०. प्रशस्तश्चौरः चौररूपः । प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्ण- तेह प्रशंसा न तु स्तुतिः । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते । ३१. सुप्रातसुश्वेत्यादयः (५।४।१२०) बहुव्रीहिसमासेऽच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्येति सुप्रातः । तेन प्रकृते तत्पुरुषे प्रयोगश्चिन्त्यः।१. प्रशस्तश्चौरः, चौर्ये कुशलः ।