पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ शब्दापशब्दविवेके


९. दशवार्षिकोऽयं बालः प्रदीप्ताभ्यां प्रज्ञामेधाभ्यां पञ्चदशसांवत्सरि- कानप्यधरयति । १०. अन्तरा सैनिकं बलं कथं नाम परित्रायेत देशः परावस्कन्दादिति पृच्छति लोक: श्रीगान्धिनम् । ११. न हि सुराज्ञि देशे धार्मिका विरोधा आत्मानं लभन्ते । १२. यद्इदानीं मध्यभारतमिति विदुः स भारतस्य वर्षस्य मध्यः प्रदेशो न भवति । १३. अयमस्य पूर्व्यो भागोऽयं पश्चिम इति कोऽमन्दो न वेद । १४. शतवर्षीया पुराणीयं पाठशाला सम्प्रति जीर्णकुड्या प्रपित्सति१ । १५. गाणपत्योऽयं मन्त्रो न बार्हस्पत्य इति केचिद् विभ्रान्ताः । १६. शास्त्रोक्ता अपि केचिद्विधयो वर्तमानयुगीना नेति नानुविधेयाः । ९. दशवर्ष इत्येव साधु । उक्तो हेतुः । १०. सेनां समवतीति सेनाया वेति पाक्षिके ठकि सैनिकमिति रूपम् । तेन प्रकृतेऽर्थासङ्गतिः स्फुटा । तस्माद् वृद्धाच्छे सैनिकीयमिति साधु स्यात् । वरं सेनाबलमिति समासवृत्त्योच्यताम् । ११. धर्मं चरतीति धार्मिक इत्यत्रार्थे धार्मिकशब्दस्य रूढेः शास्त्र- कारेण च व्युत्पत्तेधर्मविरोधा इति समासवृत्त्या वक्तव्यम् । १२. मध्यान्म इति मध्यम इत्येव साधु । १३. पूर्व इत्येव साधु । पूर्व्य इति च्छन्दसि यति साध्विति पुरस्ताद- सकृदुक्तम् । १४. शतं वर्षाणि भूतेति शतवार्षिकीत्येव शोभनम् । तमधीष्टो भृतो भूतो भावीति भूतेथे कालाट्ठञ् इति ठञि वर्षस्याभविष्यतीत्युत्तर- पदवृद्धौ शतवार्षिकीति रूपम् । छप्रत्ययाप्रसङ्गाच्छतवर्षीयेत्यप- शब्दः । १५. गणपतिर्देवताऽस्येति गाणपत इति युज्यते वक्तुम् । अश्वपत्या- दिभ्यश्चेति प्राग्दीव्यतीयोऽण् । इदं गणानां त्वा गणपतिं हवा- महे (ऋ २।२३।१) इत्यृचमधिकृत्योक्तम् । १६. वर्तमानयुगीना इत्यपशब्दः । खस्याप्राप्तेः । प्रतिजनादिभ्यः खञ् इत्यत्र गणे इदंयुगमिति पठ्यते। तेन तत्र साधुरित्यर्थे ऐदं- युगीना इति प्रयोज्यम् ।१. पतनमस्य आशङ्क्यते ।