पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५४ शब्दापशब्दविवेके


६८. मुग्धा मुग्धधिया प्रकाशितवती रोमावलोमौदरीम् (मोह० ३।४) । ६९. पश्चात्तनैः कश्चन नुद्यमानः । ७०. वानेयं गृह्यते पुष्पमङ् गजस्त्यज्यते मलः । ६८. औदरीति न सिध्यति । शरीरावयवाच्चेति यति सति स्त्रियां च उदर्येति सिध्यति । ६९. पश्चात्तन इत्यपशब्दः। दक्षिणापश्चात्पुरसस्त्यक (४।२।६८) इत्यनेन विशेषविहितेन त्यका पाश्चात्यैरिति वक्तव्यम् । कालाद् विहितस्य ट्युलोऽप्रसङ्गः । नेह पश्चाच्छब्दः कालवचनः । ७०. नद्यादिभ्यो ढक् (४।२।९७) इत्यत्र गणे पूर्वन गिरीति पठन्ति विच्छिद्य च प्रत्ययं कुर्वन्ति -पूर् -पौरेयम् । वन-वानेयम् गिरि-गैरेयम् । इति शैषिकतद्धितविवेचनम् ।

तद्धितपरिशेषाधिकारः सप्तमः । १. तृष्णा नाम सार्वजनीना१ । नहि विततेभ्योऽस्याः पाशेभ्यः कश्चि- त्सुकृती विनिर्मुच्यते। २. अहह संकटे पतितः स जिह्वावद् दन्तानां शत्रूणां मध्येऽवर्तत । ३. ये स्वान् दोषान् स्वी न कुर्वन्ति ते नोन्नमन्ति । १. सार्वजनिकीति साधु । सर्वजनेषु भवेति विग्रहः । अध्यात्मादित्वा- ट्ठञ् । सर्वजनाट्ठञ् खश्चेति आत्मविश्वजनभोगोत्तरपदात्ख इत्यत्र वार्तिकं पठ्यते । तेन सर्वजनेभ्यो हिता सार्वजनिकी सर्व- जनीनेति वा स्यात् । अर्थायोगस्तु । प्रतिजनादिभ्यः खञ् इति खञि रूपसिद्धिः सुलभा । तत्र साधुरित्यर्थस्तु न युज्यते । २. तेन तुल्यं क्रिया चेद्वतिरित्यस्य प्रवृत्त्यप्रसङ्गाद्वतेरप्राप्तौ जिह्वे- वेति वक्तव्यम् । ३. न स्वीकुर्वन्तीति वक्तव्यम् । कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । योग इहार्थकृत एव न, शब्दकृतोप्यभिप्रेयते । तेन नकारेण व्यव- धाने नैष विधिः।१. सर्वजनान् व्याप्नोतीति ।