पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शैषिकास्तद्धिता: २५३


६०. शारदीयशशिभासो रम्यमुपवनं रम्यतरं सम्पादयन्ति । ६१. केचिदस्थान एव सौवं१ महिमानमुत्कीर्तयन्ति । ६२. पुत्त्रेण सा तव सेना पाण्डवी मथिता रणे (भा० द्रोण० १५३। १९) । ६३. इदं नव्यमिदं च पूर्व्यमिति विविच्य यदुपकारकं तद् गृहाण । ६४. प्राज्यं राज्यविभूतिवैभवसुखं मैत्रं प्रपेदे पि सः ( के० दि० सा० १।१६) ६५. इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् भूयसी च्छात्राणामुपकृतिरिति निश्चप्रचम् । ६६. वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः (मनु० १०।९७) । ६७. क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः (वि० पु० ५।१२। १७) । ६०. सन्धिवेलाद्यृतुनक्षत्रेभ्योऽणि शारदशब्दः साधुः । ततः परस्य छस्याप्रसङ्गात् । ६१. स्वस्येदं सौवम् । द्वारादीनां यकारवकाराभ्यामुत्तरस्याचामा- देरचो वृद्धिप्रतिषेधे वकारात्पूर्वमौकारागमे च सिद्धम् । प्रयोगस्तु दुर्लभः । ६२. पाण्डवानामियमिति विग्रहे वृद्धाच्छे पाण्डवीयेत्येव युक्तम् । क्वचिदुत्सर्गोप्यपवादविषयमभिनिविशत इत्यौत्सर्गिकेऽणि वा साधु । ६३. पूर्वशब्दाद्यद् दुर्लभः । पुराणमिति तु प्रयोज्यम् । ६४. पैत्रमित्यपशब्दः। पितुरागतं पित्र्यं पैतृकं वा भवति यति ठकि चेत्यवधेयम्। ६५. पूर्वतनानीत्यत्र ट्युट्युलौ दुर्लभौ। अव्ययात्तद्विधेः । पूर्वशब्द- श्चानव्ययम् । तेन पूर्वाणि पूर्वभवानीति वा व्यवहरणीयम् । ६६. पारक्य इत्यसाध्यं पाणिनीयानाम् । स्वच्छन्दवाचो महर्षयो नियोगपर्यनुयोगानर्हाः । ६७. तमधीष्टो भृतो भूतो भावीति सूत्रेण समुत्पन्नस्य ठञो वर्षशब्दा- न्ताद् द्विगोश्चित्तवति नित्यमिति लुकि पञ्चवर्ष इति रूपम् । छप्रत्ययस्य तु स्वप्नेऽपि प्रसङ्गो न । तथाप्युत्स्वप्नायन्ते पौराणं वचो नुकुर्वन्तः साम्प्रतिका अनल्पाः ।३. स्वस्यायं सौवः तम् ।